SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५३ २५३ १.४.११.१. ] [ I.SI.II. स्तूयमानः। वमितेषूणाम्। विहन्ति। समुपचयान्। तद्यत्त उशना सहसा सहो वि रोदसी मज्मना बाधते शवः । आत्वा॒ वातस्य नृमणो मनोयुज़ आ पूर्यमाणमवहन्नभि श्रवः॥१०॥ तक्षद्यत्ते। यदा। तव। बलम्। उशनाः। स्तुतिबलेन। समस्करोत् तदा। महत्तया। द्यावापृथिव्यो। विबाधते तदानीम्। त्वामश्वाः। वातस्य। श्रवणम्। अभि। आवहन् बलेन। आपूर्यमाणम्। नृमणः! महावेगाः। शुष्णान्महान वातो निर्गतस्तमभ्यावहन्निति।" मन्दिष्ट यदुशनै काव्ये सचाँ इन्द्रो वङ्क वङ्कुतराधि तिष्ठति । उग्रो ययिं निरपः स्रोतसासृजद्वि शुष्णस्य इंहिता ऐरयत्पुरः॥११॥ मन्दिष्ट यत् । कविपुत्रे। उशनसि स्तोत्रेण। यदा। सहायः। इन्द्रः। मन्दिष्ट तदानीम् इन्द्रः। पङ्गु पङ्गुतरं चाश्वौ गमनार्थम्। अध्यतिष्ठद् अथ। उद्गुण इन्द्रः। मेघरूपं शुष्णासुरम्। स्रोतसा। अपः। निरसृजत। व्यैरयत्। शुष्णासुरस्य। शिलासङ्घटिताः। पुरः। १९ १. एतत्संज्ञक ऋषिः Sy. ११. ज्वलेन P. १२. ० गात् D. ह्रस्वनामैतद् द्रष्टव्यम् । ... ह्रस्वो- मनोव्यापारमात्रेण युक्ताः Sy. ऽपि परिमाणतः Sk. | १३. P. adds (वको ज्योतिषः कर्तासि २. हतवान् वा Sk. ३. ० चया P. | सूर्य विश्वञ्च दिवं प्रकाशयसि प्रत्यङ् सम्यगुपचिता वल्मीकवपाः Sy. । देवानां तस्मात् सर्व इव मन्यते) after उपचयादेतदुक्तं भवति। ये तावद- महान् १४. वपतो P. भक्ता अमहान्तस्तान् महद्भिः प्रहार- | १५. ० मभ्यव • D. M. महद्भिर्वा मरुद्भिस्सह ताडयन् भक्ता | १६. V. Madhava ignores शवः अप्यत्यन्तमहान्तस्तेषामपि भक्तैः स्तूय- | १७. तव पुत्रे P. १८. स्स्तो० M. मान उपचयान् विहन्तीति Sk. १६. तदानी इन्द्रो वंकुतरं M. तदानी४. आत्मीयेन बलेन Sy. मिळोन्द्रा वंकूपं कूतरं P. ५. तनूकृतवान् । सम्यक् तीक्ष्णमकार्षीदित्य- अतिशयेन कुटिलं गच्छन्तौ।... यद्वा र्थः Sy. तक्षतिः करोतिकर्मा Sk. वकुतरा अतिशयेन वकं गच्छति रथे ६. सर्वस्य शोधकेन स्वतक्ष्ण्येन। यद्वा वकू वक्रगमनशीलावश्वौ संयोज्येति रोदसी यस्माद् वृत्रादेर्बिभीतस्तं बाधत योजनीयम् Sy. इत्यर्थः Sy. ७. •त्तय M. | २०. अथोगूर्णः M. ८. व्यावबाधत P. D. M. २१. गमनयुक्तान्मघात् Sy. ६. पातस्य D. २२. वैर० D. M. १०. हविर्लक्षणमन्नमभिलक्ष्य Sy. । २३. तान् P. प्रवृद्धाः Sy. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy