________________
Shri Mahavir Jain Aradhana Kendra
1.51.9. ]
वीर्याणि । अपवृश्च ।
www.kobatirth.org
२५२
विजा॑नी॒ह्यार्या॒न्ये च॒ दस्य॑वो ब॒र्हिष्मि॑ते॒ रन्धया॒ शास॑दव्र॒तान् । शार्की भव॒ यज॑मानस्य चोदि॒ता विश्वेत्ता ते॑ सध॒मादे॑षु चाकन ||८||
G
वि जानीहि। विविच्य जानीहि । आर्यान्। दस्यून्। च ततः। अव्रतान्। अनुशास त्वम्।
3
६
१० ११
यजमानाय । वशं नय । सहायः । भव । यजमानस्य धनस्य । चोदयिता । सर्वाणि । एव । तानि । यज्ञेषु वक्तुमहम्। कामितवानस्मि ।
१४
१. बलानि Sk.
२. उप० P. अववृश्चत् । अधरिछन्धि Sk. ३. जानीभ्यार्यान् P.
अनु॑व्रताय र॒न्धय॒न्नप॑व्रताना॒भूभि॒रिन्द्र॑ भ॒थय॒न्नना॑भुवः ।
वृ॒द्धस्य॑ चि॒द्वर्ध॑तो॒ द्यामिन॑क्षत॒ः स्तवा॑नो व॒म्रो वि ज॑घान सं॒दह॑ः ॥६॥
Acharya Shri Kailassagarsuri Gyanmandir
१६
अनुव्रताय। अनुगतकर्मणे यजमानाय । वशं नयन् । अयजमानान् ।
२२
२४
मानैः। विपरीतान्। विश्लथयन्। इन्द्रः । वृद्धस्य च। वर्षमानस्य । च शत्रोः । दिवम्।
साधुवृत्तान् । यागपरानित्यर्थः Sk. ४. ये च दस्यवो यच्छन्दश्रुतेस्तच्छब्दोऽध्याहार्य : । ये च दस्यवो देवानां शत्रुभूता अयागपरास्तानयष्टृश्च विजानीहीत्यर्थः Sk. ५. अकर्मणो यागकर्मवर्जितान् । अयष्टृ नित्यर्थः Sk. ६. दुष्टानामनुशासनं निग्रहं कुर्वन् Sy. निगृह्णन्नित्यर्थः Sk.
[ १.४.१०.४०
७. यजमानायाव्रतान् • दस्यून् हिंसां प्रापय । यद् वा यजमानस्य वशं गमय Sy. ८. शक्तियुक्तः Sy. शकिरिह याच्ञाकर्मा | याच्या चात्र तत्पूर्वकं दानं लक्ष्यते । दाता भवेत्यर्थः । कस्मै ? सामर्थ्याद्यजमानाय Sk. ६. यागकर्मणि Sk. १०. इच्छब्दः पदपूरण: Sk. ११. तो M. १२. सह माद्यन्ति येषु देवतास्ते सधमादा यज्ञाः । तेषु Sk. १३. तानितवानस्मि P.
...
भवद्भिर्वर्षं
२६
व्याप्नुवतः ।
आत्मनोऽप्यर्थाय चाकन . प्रार्थयत इत्यर्थः Sk. १४. V. Madhava ignores ते १५. अनुकूलकर्मणे Sy. अनुव्रतशब्दो भक्तपर्यायः । अनुव्रताय भक्ताय Sk. १६. हिंसयन् वशीकुर्वन् वा
Sy. १७. नय P. D. नयन् नय M. १८. अपगतयागकर्मणः । अभक्तानित्यर्थः Sk. १६. यजमाननाभव० P. यजमानाभव० D.
यजमानानामभव० M. आभिमुख्येन भवन्तीत्याभुवः स्तोतारस्तैः Sy. आभूशब्दोऽपठितः सर्वत्र महन्नाम द्रष्टव्यः । करणे चैषा तृतीया सहयोगलक्षणा वा । महद्भिर्वा मरुद्भिस्सह Sk. २०. ० वर्तमानः M.
For Private and Personal Use Only
२१. ० ताद् M. अनाभुवोऽमहतः Sk. २२. ताडयन् Sk.
२३. वर्तमानस्य M.
२४. Omitted by M. २५. तस्येन्द्रस्य Sy.
२६. व्याप्नुवतो गच्छतो वेत्यर्थः Sk.