SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५१ १.४.१०.२. ] [ I.HI.7. इति स्वस्मिन् । आस्ये। होमं कृतवन्तः। त्वम्। पिप्रोरसुरस्य। हे नृमणः ! नृषु मनोऽस्य। पुराणि। प्रारुजः। प्ररक्षितवानसि। ऋजिश्वानं च। सङ्ग्रामेषु । त्वं कुत्सं शुष्णहत्यैष्वाविथारन्धयोतिथिग्वाय शम्बरम् । महान्तं चिदर्बुदं नि क्रमीः पदा सनादेव दस्युहत्याय जज्ञिषे ॥६॥ त्वं कुत्सम्। त्वम्। कुत्सम्। तस्य शत्रोः शुष्णासुरस्य सङ्ग्रामेषु। रक्षितवानसि तथा। अतिथिग्वाय दिवोदासाय। शम्बरमसुरम्। वशमनयः तथा। महान्तम्। अर्बुदासुरम्। पदा। नि। क्रमीः किं बहुना। चिरात्। एवारभ्य। दस्युहननाय। आसीः। त्वे विश्वा तविषी सध्यंग्धिता तव राधः सोमपीथाय हर्षते । तव वज्रश्चिकिते बाह्वोर्हितो वृश्चा शत्रोरव विश्वानि वृष्ण्या ॥७॥ त्वे विश्वा। त्वयि। सर्वाणि । बलानि। सह। निहितानि। तव। धनम्। सोमपानाय। हृष्यति बहु भवति। तव। वजः। प्रख्यात आसीत्। बाह्वोः। निहितः स त्वम्। शत्रोः। सर्वाणि। ३० १. अस्मिन् M. २. प्रक्षिप्तवन्तः। १४. नि इत्येष आ इत्येतस्य स्थाने। आक्रान्तस्वशरीरभोगपरा इत्यर्थः Sk. वान् Sk. १५. निकूपी P. निकमी: D. ३. विवो ० P. विप्रो • M. निक्रमिः M. १६. सीः P. जन्मन ४. नृषु यजमानेषु रक्षितव्येष्वनुग्रहबुद्धि- एव प्रभृति त्वं शत्रूनवधीरित्यर्थः Sk. युक्त Sy. नृषु मनो यस्य स नृमणाः। १७. सर्व बलम् Sy. सर्वत्र Sk. तस्य सम्बोधनं हे नृमणः Sk. १८. सध्रीचीनमपराङ्मुखं यथा भवति तथा ५. वारुज P. प्रकर्षेण भग्नवानसि Sk. Sy. सहाञ्चति गच्छतीति । सध्रीचीति ६. तवानस्म्यूजिक D. ०तवान्। न- । स्त्रीलिङ्गता तविषीसामानाधिकरण्यात् । स्थ्याज० M. ऋषि विदथिनः पुत्रम् Sk. - सध्यागिति व्यत्ययेनात्र नपुंसकता। ७. दस्यूनामुपक्षपयितृणां हननेन युक्तेषु सध्यक् सध्रीची सर्वैरवयवैः सहगामिनी। सङ्गामेषु । यद्वा दस्यूनां हनने निमित्त- पिण्डितेत्यर्थः Sk. भूतेषु Sy. दस्यवो हन्यन्ते येषु ते दस्यु- १६. निहितम् Sy. यावत् किञ्चिद् बलं सर्व हत्याः सङ्गामास्तत्काला वा। तेषु Sk. पिण्डीकृतं त्वयि निहितमित्यर्थः Sk. ८. V. Madhava ignores अधि २ ०. मनः Sy. सोमलक्षणं धनम् Sk. ६. कृष्णासु० P. १०. तत्कालेषु वा Sk. | २१. इन्द्रो मां पास्यतीति प्रीत्या हृष्यतीव Sk. ११. ०थिश्च य M. अतिथीन् प्रति | २२. वनं M. २३. अस्माभिर्जायते Sy. परिचारकतया गच्छतीत्यतिथिग्वो शत्रुहननेन ज्ञायते Sk. २४. बाह्यो M. दिवोदासः... तस्मा अतिथिग्वाय Sk. बान्वोः P. निहितं वज्रं गृहीत्वा शत्रून् हिंसां प्रापयः Sy. घ्नन् निर्व्यापारो न तिष्ठसीत्यर्थः Sk. १२. वशं नयः P. D. M. १३. चदा D. | २५. आत्मीयस्यास्मदीयस्य वा Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy