SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.SI.5. ] २५० [ १.४.६.५. त्वमपामपिधानावृणोरपाधारयः पर्वते दानुमद्वसु । वृत्रं यदिन्द्र शवसावधीरहिमादित्सूर्य दिव्यारोहयो दृशे ॥४॥ त्वमपाम्। त्वं मेघस्थानाम्। अपाम्। अपिधानानि। अपावृणोस्तथा। शिलोच्चये। असुरसम्बन्धि। वसु। धारितवान् मेघे वा। वृत्रम्। यत्। इन्द्र! बलेन। अवधीः। अहिं च। अनन्तरम्। एव। सूर्यम्। दिवि। आरोहयः। सर्वेषां दर्शनाय। त्वं मायाभिर मायिनोऽधमः स्वधाभयें अधि शुप्तावजुहत । त्वं पिप्रोमणः प्रारुजः पुरः प्र ऋजिश्वानं दस्युहत्यैष्वाविथ ॥५॥ त्वं मायाभिः। त्वम्। कृत्रिमैः। कृत्रिमान्। अपाधमः । ये। अन्नैर्देवानपहाय वयमेव देवा १. Omitted by P.. and D. धनं च स्वर्गे निहितवानित्यर्थः Sk. धनानि M. ६. धातृवान् M. निर्गमनबिलघट्टनानि Sk. ७. मेघं P. २. उद्घाटितवान् Sk. 5. Omitted by P. and D. ३. पर्ववति पूरयितव्यप्रदेशयुक्ते स्वकीयनि- ६. अहन्तव्यमन्येन हन्तुमशक्यम् Sk. वासस्थाने... हिंसायुक्तस्य। यद्वा | १०. धुलोके ... द्रष्टुं सूर्यम्।... वृत्रेणावृतं दनुरसुरमाता सैव दानुस्तद्वतस्ता सूर्य तस्माद् व॒त्रादमूमुचः Sy. दृशस्य वृत्रादेर्वसु धनमधारयः। शत्रून् | ११. ० हय P. D. M. जित्वा तदीयं धनमपहृत्य स्वगृहे न्यचि यदेति वचनादाच्छब्दोऽयं तदेत्यस्यार्थे। क्षिप इत्यर्थः। यद्वा दानुमदिति इच्छब्दः पदपूरणः Sk. वसुविशेषणम्। शोभनदानयुक्त १२. जयोपायज्ञानः। मायेति ज्ञाननाम, मित्यर्थः Sy. मेघे Sk. 'शची माया' (निघ० ३. ६. ६.) इति ४. दानुमत् । दानुरत्र माध्यमिका वाक् । तन्नामसु पाठात्। यद्वा मायाभिः तद्वत् Sk. लोकप्रसिद्धः कपट: Sy. ५. वृष्टयुदकलक्षणं धनम्। यथाकाल- स्वाभिर्मायाभिः Sk. मुदकनिर्गमनाथं त्वमेव मेघस्य द्वाराण्य- | १३. उक्तलक्षणमायोपेतान् वृत्रादीनसुरान् पावृणोस्त्वमेव च मेघ उदकमधारय Sy. मायावतोऽसुरान् Sk. इत्यर्थः। अथवाऽधारयः पर्वत इति । १४. अवायमःP. अवाधमः D. अबाधमः पर्वतोऽत्र शिलोच्चय एवाभिप्रेतः। M. स्वस्थानेभ्यो निष्कालितवान् Sk. धारितवानस्यात्मीय दुर्गपर्वते। किम् ? | १५. येन्यैः P. येनैः M. दानुमद्वसु दानु मासुराणां माता। १६. दवान० P. नवाहय M. सा यस्मिन्नन्तर्गतास्ति तदिदं वानुमद्वसु । १७. P. and D. adds वयेव देवानपहाय धनम्। असुरान् पराजित्य तेषां मातरं | before वयमेव । For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy