SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.४.९.३. ] २४६ [ I.SI.3. पूरयितारम्। बलैः। आवृतम्। इन्द्रम्। वृद्धाः। ऋभवश्च। शत्रुमदस्य च्यावयितारं तमिमम्। शतक्रतुम्। वेगस्य कारयित्री। स्तुतिः। आरोहति। त्वं गोत्रमङ्गिरोभ्योऽवृोरपोतात्रये शतर्दुरेषु गातुवित् । सुसेन चिद्विमुदायावहो वस्वाजावर्द्रि वावसानस्य नर्तयन् ॥३॥ त्वं गोत्रम् । त्वम्। बलं मेघरूपम्। अङ्गिरसामर्थाय। अपावृणोः पशूनाहतुम्। अपिचासुरैः। शतद्वारेषु यत्र गृहेषु प्रक्षिप्ताय। अत्रये। मार्गस्य लम्भयिता तथा। अन्नेन सह विमदाय ऋषये। धनम्। च। अवहः। युद्ध। वर्तमानस्य विमदस्यार्थाय। वज्रम्। भ्रामयन्। ३३ १. स्वबलेन Sk. २. परिवृतम् Sk. निहितमगिरोभ्य ऋषिभ्यः... गुहा३. दक्षयितारः प्रवर्धयितारः Sy. द्वारोद्घाटनेन प्राकाशयः Sy. दक्षतिरुत्साहार्थीयः। उत्साहिन ऋभवः।। ११. त्वं मेघ० M. अथवा दक्षशब्दोऽत्रात्मपर्यायः। ...| १२. उद्घाटितवान् Sk. सामर्थ्याच्चान्तर्गौतमत्वर्थः। आत्म- | १३. पशूनां हर्तुम् P. D. M. वन्तः। आत्मवत्तया चात्र यत्नवत्ता | १४. शतं मोहनद्वाराणि येषु तानि शतलक्ष्यते। सर्वार्थेषु यत्नवन्त ऋभव। दुराणि तेषु।... अथवा शतदुराः इत्यर्थः Sk. सोमयागा अत्रोच्यन्ते। तेषु प्राग्वंशसदो४. शत्र • D. शत्रुमनस्य P. हविर्धानसम्बन्धीनि बहूनि द्वाराणि Sk. मदः सोमो मदकरत्वात्। तं प्रति च्यवते | १५. ०यो P. गच्छतीति मदच्युत्। तं मदच्युतम्।। १६. गातुनिर्गमनमार्गः। विदिर्लाभार्थों अथवा मदो गर्वः। च्यवतिरपि सा- ज्ञानार्थो वा। निर्गमनमार्गस्य लब्धा मादन्तीतण्यर्थः। शत्रूणां मदस्य ज्ञाता वा... गातुविदित्यपि गातुशब्दो गर्वस्य च्यावयितारम् Sk. गमनवचनः। अत्र स्वभूतेषु शतदुरेषु ५. बहुकर्माणं बहुप्रशं वेन्द्रम् Sk. बहुद्वारेषु सोमयागेषु गातुविद् गमनज्ञः। ६. वृत्रवधं प्रति प्रेरयित्री Sy. वेगेन अनुभूतगमनः। नित्यगमन इत्यर्थः Sk. गन्त्री Sk. ७. ०यिती M. | १७. मोमदाय P. विमाय M. ८. प्रियसत्यात्मिका वाक् Sy. स्तुतिलक्षणा १८. प्रापितवान् । दत्तवानित्यर्थः Sk. वाक् ... अथवा सूनृता माध्यमिका १६. तदीयः शत्रुभिस्सह सङ्ग्रामे Sk. वाक् Sk. २०. स्वबलेनाच्छादयतः Sk. ६. आरूढवती Sy. मेघवधकाले व्याप्नो- २१. विमर्दस्या० P. D. स्तोतुः Sy. तीत्यर्थः Sk. २२. अद्रिविकारत्वादद्रिवज्रोऽत्राभिप्रेतः। १०. वयं P. ववं D. अव्यक्तशब्दवन्तं पाषाणमयं वज्रम् Sk. वृष्टघुवकस्यावरकं मेघम् ... यद् वा | २३. आत्मन एव स्वभूतं नर्तयन् हस्तत... गोसमूहं पणिभिरपहृतं गुहासु लस्थमुत्पातयन्नित्यर्थः Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy