________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४८
१३
I.SI.2. ]
[ १.४.६.२. मेषम्। पुरुहूतम्। ऋगर्हम्। इन्द्रम्। स्तुतिभिः। धनस्य। आकरम्। यस्य। रश्मयः। इव। इतस्ततश्चरन्ति। मनुष्यहितानि कर्माणि। भोगाय तम्। अभिष्टुत। मेधाविनम्। अत्र शाट्यायनकम्-अथ मैधातिथम् । मेधातिथिगृहपतयो विभिन्दुकीयाः सत्त्रमासते । तेषां दृढच्युदागस्तिरुद्गातासीद् गौरीवितिः प्रस्तोताऽच्युतच्युत् प्रतिहर्ता वसुक्षयो होता सनकनवकावध्व!। पशुकामो मेधातिथिर्जनिकामौ सनकनवको। यत्कामा इतरे तत्कामा नानाकामा ह वै स्म पुरा सत्त्रमासते। ते ह स्म नानैव कामान् ऋद्ध्वाप्त्वोत्तिष्ठन्ति । तेषां ह स्मेन्द्रो मेधातिथेर्मेषस्य रूपं कृत्वा सोमं व्रतयति। तं ह स्म बाधन्ते। मेधातिथे! मेषः सोमं व्रतयतीति । स उ ह स्मैषां स्वमेव रूपं कृत्वा सोमं व्रतयति । ततो ह वा इदमर्वाचीनं मेधातिथेर्मेष इत्याह्वयन्तीति।
अभीम॑वन्वन्त्स्वभिष्टिमूतयोऽन्तरिक्षयां तविषीभिरावृतम् । इन्द्रं दक्षास ऋभवौ मदच्युतं शतक्रतुं जवनी सूनृतारुहत् ॥२॥ अभीमवन्छन्। अभ्यसेवन्त। एनम्। सुष्ठु शत्रूणामन्वेष्टारम्। मरुतः। अन्तरिक्षस्य
१. शत्रुभिः स्पर्धमानम् । यद्वा ... मेधातिथि जातिवचनः। यस्य स्वभूतानि यष्ट्रणि
यजमानमिन्द्रो मेषरूपेणागत्य तदीयं सोमं मानुषाणि धावो न धुलोका इव। यथा पपौ। स ऋषिस्तं मेष इत्यवोचत् Sy. धुलोका दीप्तिमन्त एवं दीप्तियुक्तानि मेषमितीन्द्रस्याभिधानम्। तं मेषं मेष- विचरन्ति । समस्तायां पृथिव्यां परिभ्र
रूपम् Sk. २. बहुभिर्यजमानराहूतम् Sk. मन्तीत्यर्थः Sk. १०. भुजे पालना३. यगर्हम् M.ऋभिविक्रियमाणं स्तूयमान- यात्मनः Sk. ११. अभिपूजयत Sy.
मित्यर्थः।... यद्वा ऋग्भिर्मीयते शब्द्यते | १२. Mss. read शास्त्रानकम् but the इति ऋग्मीस्तम् Sy. ऋग्मियम् । ऋच correct reading is obviously स्तुतौ। अर्चनमृक् स्तुतिः। तद्वन्तमृग्मि- शाटचायनकम् १३.Cf. B.Ghosh, यम् । अर्चनीयं वेन्द्रम् Sk. ४. इन्द्र D. Collection of the Fragments ऋगमहिन्द्र P. ५. आकारं P.D.M. of Lost Brahmanas, pp. 5, 6. समुद्रस्थानीयम्। समुद्रवद्धनानामाश्रय- १४. अभीममन्वन् M. अभि० P. मित्यर्थः Sk. ६. धुलोकाः Sk. | १५. अथ्यसे० P. सम्भक्तवत्यः सेवितवत्य ७. व P. न Sk. ८. इततश्च० P. इत्यर्थः Sk. १६. ०न्तौनं M. विशेषेण वर्तन्ते Sy. न विगच्छन्ति। १७. न्वेष्टा P. शोभनाभ्येषणवन्तं, शोभनातिकामन्तीत्यर्थः Sk. ६. मानुषा नाभिगमनमित्यर्थः Sy. सुष्ठवभियष्टव्यं मननानि ज्ञानान्यभिप्रायलक्षणानि। यस्य | सुष्ठ वाभ्येषणशीलं शत्रूणाम् Sk. सर्व द्युलोकं वशवर्तीत्यर्थः। अथवा | १८. रक्षितारः Sy. ऊतिशब्दोऽत्र द्यावो नेति नशब्द उपरिष्टादुपचार पालनाद् गमनाद्वा मरुदादिसेनासु वर्तते। उपमार्थीयः। मानुषशब्दोऽपि मनुष्य- मरुदादिसेनाः Sk.
For Private and Personal Use Only