SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.४.६.१. ] २४७ [ I.SI.I. शुकेषु मे हरिमाणं रोपणाकासु दध्मसि । अथौ हारिद्र्वेषु मे हरिमाणं नि दध्मसि ॥१२॥ शुकेषु मे। हरितवर्णेषु शुकेषु ...। च। मदीयमपि। हरिमाणं वयम्। निदध्मः । अपिच। हारिद्रवेषु पक्षिषु। सर्वेऽमी मदर्थमपि हरिता भवन्त्वित्यर्थः “सिंहे मे मन्युाघे मेऽन्तरामयः” इति यजुः । उदंगायमादित्यो विश्वेन सहसा सह । द्विषन्तं मह्यं रन्धयन्मो अहं द्विषते रंधम् ॥१३॥ उदगादयम्। उदितः। अयम्। आदित्यः। सर्वेण। बलेनो सह। द्विषन्तम्। मह्यम्। वशीकुर्वन् । मैव। अहम्। द्विषते। शो भवामीति । I.I. अभि त्यं मे पुरुहूतमृग्मियमिन्द्रं गीर्भिमंदता वस्त्रो अर्णवम् । यस्य॒ द्यावो न वचरन्ति मानुषा भुजे मंहिष्ठममि विप्रेमर्चत ॥१॥ शभि त्यं मेषम्। सव्य आङ्गिरसः। अभिमदत। । मेधातिथेः । १. शुक्रषु P. २. हतव० P. D. वृतमित्यर्थः Sk. १३. हिंसन् Sy. ३. शके P. ४. विचविकासू P. | १४. नैव हिंसां करोमि। सूर्य एवास्मदनिष्टकाविचट्टिकासु D. विचटितासु M. रिणं रोगं विनाशयत्वित्यर्थः Sy. अस्य रोपणाकासु शारिकासु पक्षिविशेषेषु Sy. भगवतः प्रसादान्माऽहं शत्रोर्वशं गच्छे रोपणाका नाम हरितकटिका Sk. यम् Sk. १५. मेवाह P. मैवाह M. ५. आशिषि लिङर्थेऽयं लट् द्रष्टव्यः। १६. पशो M. १७. Ms. D. puts the निधेयामेत्याशास्महे Sk. figure 118011 here to indicate ६. अथोशब्दश्चार्थे Sk. the end of the fiftieth hymn. ७. हरि० D. हरितालद्रुमेषु Sy. हारिद्रवा No such number is given ___ नामात्यन्तशीघ्रगामिनः पक्षिणः Sk. | in P. and M. १८. आदि P. ८. सर्वेपि P. सच हरिमा तत्रैव सुखेना- १६. The word ऋषिः is to be _____स्ताम्, अस्मान्मा बाधिष्टेत्यर्थः Sy. ____understood after आङ्गिरसः । ६. The quotation is untraced. | २०. अर्चतिकर्मायम्। पुत्रादीनां वायं प्रेषः १०. यजः P. ११. अदितेः पुत्रः Sk. सहायानां वत्विजाम्। मया सहाभिषुत १२. रश्मिसमूहलक्षणेन ... अथवा ये यक्षगन्ध- हे मत्पुत्रादय ऋत्विजो वा Sk. दिय आदित्यमण्डले निवसन्ति तत्समूह- २१. D. adds अभिमततमं after तम् लक्षणमत्राभिप्रेतम्। यक्षादिभिः परि- २२. मेदधातिथेः P. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy