________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.50.II. ]
२४६
[ १.४.६.६. युज्यमानाभिः। शोधनादश्वाः शुन्ध्युवः।
उद्वयं तमसस्परि ज्योतिष्पश्यन्तु उत्तरम् ।
देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥१०॥
उद्वयम् । उदगन्म। वयम्। तमः। विहाय। उपरि स्थितम्। ज्योतिः। पश्यन्तः किं तज् ज्योतिरित्याह-दीप्यमानम्। देवेषु। सूर्यम्। अगन्म। ज्योतिः। उत्तममिति।
उद्यद्य मित्रमह आरोहुनुत्तरां दिवम् । हृद्रोगं मम सूर्य हरिमाणं च नाशय ॥११॥
उद्यन्नछ । उद्यन्। अद्य। मित्राणां पूजयितः ! आरोहन्। उद्गततर च। याम्। मम हृदयस्य रोगम्। त्वचि हरिमाणम्। च। नाशय ।
दुर्वर्णत्वं प्राप्तः प्रस्कण्वस्तृचमपश्यदिति।"
१. स्वयमेव या रथे युज्यन्ते ताः स्वयुक्तयः। लोकोऽद्य उत्तरोऽस्मिन्नेव लोके ताभिः स्वयुक्तिभिः Sk.
प्रतितिष्ठति Sk. २. शुन्ध्युरादित्यो भवति शोधनात् तस्य ५. विहारय D. ६. ० स्थित M.
स्वभूताः। आत्मन एव स्वभूता इत्यर्थः । उद्गततरमुत्कृष्टतरं वा Sy. अथवोदकचरो मरुन्नाम यशकुनिः उत्तरमुन्नततरमत्यन्तोत्कृष्टम् Sk. स शुन्ध्युरुच्यते। द्वितीयाबहुवचनं चेदम्। ७. तेजस्विनम् Sy. सौर्य ज्योतिः Sk. मरुत्सदृशमित्यर्थः। क्रियाशब्दो वा ८. स्तुतिभिर्हविर्भिश्चोपासीनाः सन्तः Sy.
शुन्ध्युशब्दः। शोधयित्रीः शुन्ध्युवः Sk. ६. दानादिगुणयुक्तम् Sy. ३. ऊध्वं गताःप्राप्ताः। सूर्येण सहकात्मकता | १०. उद्गच्छन् Sk.
सूर्यलोकं वा प्राप्ताः स्म इत्यर्थः । प्राप्ति- | ११. सर्वेषामनुकूलदीप्तियुक्त! Sy. हेतोश्च दर्शनस्य भूतकालत्वात् प्राप्ते- १२. पूज्यो वा Sk. रेवायं हेतुभूतकालसम्प्रेषितत्वाद्वेत्येवं | १३. ०यितारो० P.D. M. भूतकालप्रत्ययेनापदेशः। देवश्चेददय | १४. उद्गततरां दिवम् . . . आरोहन्, यद्वा
वर्षिष्यति संपन्नाः शालय इति यथा Sk. ... अन्तरिक्षं प्रकर्षण प्राप्नुवन् Sy. ४. तेमः M. तमस उपरि रात्ररूवं उदात्ततराम् Sk. १५. हृदस्य M.
वर्तमान, तमसः पापात् परि उपरि | १६. शरीरगतकान्तिहरणशीलं बाह्य वर्तमानं वा पापरहितमित्यर्थः Sy. रोगम् । यद्वा शरीरगतं हरिद्वर्ण तमोऽभिभूय व्यवस्थितमित्यर्थः। ... रोगप्राप्तं वैवर्ण्यमित्यर्थः Sy. पाप्मा वै तमः। पाप्मानमेव तमोऽपहते | हरितवर्णम् Sk. स्वः पश्यन्तः। उत्तरमिति । अयं वै| १७. V. Madhava ignores सूर्य
For Private and Personal Use Only