________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.४.८.४. ]
२४५
[ I.50.9. वि द्यामेषि रजस्पृथ्वहा मिमानो अक्तुभिः पश्यञ्जन्मानि सूर्य ॥७॥
वि द्यामेषि। पृथु। रजोऽन्तरिक्षम्। रात्रिभिः सह। अहानि। कुर्वन्। द्यामर च। पश्यन् सर्वाण्येव। जातानि। व्येषि मध्ये गच्छसि। सप्त त्वा हरितो रथे वहन्ति देव सूर्य । शोचिष्कैशं विचक्षण ॥८॥
सप्त त्या। सप्त। त्वाम्। बडवाः। रथ आरोप्य। वहन्ति। देव ! सूर्य ! ज्वलद्रश्मिम्। विद्रष्ट: ! "केशा रश्मयः' इति यास्क: केशसादृश्याद्वेति। अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नुप्त्यः । ताभिर्याति स्वयुक्तिभिः ॥६॥
अयुक्त सप्त। युक्तवान्। सप्त। बडवाः। सूरः। रथस्य। नेत्रीः। ताभिः। याति। स्वेन
१. व्यषि द्याम् । रजश्च । पृथु महान्तं | १३. ज्वलदृष्टिम् M. तेजांस्येव यस्मिन
लोकम्। अहानि च मिमानोऽक्तुभी केशा इव दृश्यन्ते स तथोक्तस्तम् Sy. रात्रिभिः सह । पश्यञ्जन्मानि जातानि शोचिर्दीप्तिः रश्म्याख्या। सा केशसूर्य N. 12. 23. २. अक्तुशब्दोऽयं स्थानीया यस्य स शोचिष्केशः। तं ... ज्योतिर्वचनः। ... आत्मीयोतिर्भिः। दीप्तरश्मिकमित्यर्थः Sk. रश्मिभिर्हि सूर्योऽहानि करोति । अथवा- १४. विचक्षण! सर्वस्य प्रकाशयितः ! Sy. ऽक्तुशब्दो रात्रिनामैव।... अहानि सर्वस्य द्रष्टः! Sk. १५. N. 12. 25.
निर्मिमानोऽक्तुभिः रात्रिभिः सह Sk. | १६. The passage beginning with ३. स्वोदयास्तमयाभ्याम् । उदयन हि सूर्यो- सप्त त्वा and ending with यास्कः
हानि करोति अस्तमयेन रात्रिम् Sk. is omitted by P. and D. ४. कु मन्तरिक्षं M.
१७. अक्त M. १८. शोधिका अश्वस्त्रियः ५. अनुग्राह्यतयाऽनुगृह्णनित्यर्थः Sk. Sy. १९. नेतिः P. नेतीः D. ६. जननधर्माणि भूतजातानि Sk.
न पातयित्र्यः। याभिर्युक्ताभी रयो न ७. ज्येष्टि M. ८. विशेषेण Sy. याति न पतति तादृशीभिरित्यर्थः Sy.
दयां वधुलोकं ... विविधं गच्छसि Sk. त्यस्यापत्यभूतः।... अथवा नप्त्य इति ६. V. Madhava ignores सूर्य । तु नप्तशब्दपर्यायः प्रथमैकवचनान्तं
Ms. P. and D. ignore this सूर्यस्य विशेषणम् । नप्ता सूर्य इति। कस्य stanza. १०. वड्व M. अश्वाः । नप्ता? सामर्थ्यादपाम्। अद्भ्यो हि रसहरणशीला रश्मयो वा. . . हरित इति वैद्युतात्मनाऽग्निर्जायते । अग्नेः सूर्यः।... आदित्याश्वानांसंज्ञा। 'हरित आदित्यस्य' अथवा नप्त्य इति क्रियाशब्दो द्वितीया(निघ०१.१५. ३.)इति निघण्टावुक्त- बहुवचनान्तो बडवानामेव विशेषणार्थः। त्वात् Sy. हरिच्छब्दो हरितशब्दपर्यायो नन पतन्ति पतन्त्येव यास्ता नप्त्यः।
नीलवर्णवचनः। हरितवर्णा बडवाः Sk. सततगामिनीरित्यर्थः Sk. ११. सप्तमीनिर्देशादत्र स्थितमिति वाक्यशेषः।। २०. ताभिर्यातीति तच्छन्दश्रुतेर्यच्छब्दोऽध्या
रथे स्थितंवहन्ति Sk. १२. हतिM. हार्यः Sk.
For Private and Personal Use Only