________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.50.6. ]
२४४
[ १.४.८.१. प्रत्यङ् देवानां विशः प्रत्यड्डुदैषि मानुषान् । प्रत्यविश्वं सदृशे ॥५॥
प्रत्यङ् देवानाम्। “तस्मात् सर्व एव मन्यते मा प्रत्युदगात्” इति ब्राह्मणम्। देवानां विशो देवानित्यर्थे देवान्। मनुष्यान्। च त्वम्। अभिमुख उदेषि किं बहुना सर्व जगदपि। प्रत्यडू देषि। सर्वस्य पदार्थस्य। दर्शनाय। येना पावक चक्षसा भुरण्यन्त जनाँ अनु । त्वं वरुण पश्यसि ॥६॥
येना पावक। येन। शोधयितः! तेजसा। जनान्। प्रत्यर्थार्थम्। गच्छन्तम। त्वम्। आच्छादयितः! पश्यसि “तत् ते वयं स्तुम इति वाक्यशेषः” इति यास्कः।
११
१. मा P. D. २. मरुनामकान् देवानSy. मनुष्यलोकं प्राप्तवन्तमित्यर्थः Sk.
देवानां स्वभूता या विशस्तान् ... द्रष्टु- १०. न्त त्वाम् P. न्तस्त्वाम् D. म्। पुरस्तादुदितस्य भवतः पश्चा- ११. अनिष्टनिवारक Sy. दवस्थितान् सर्वदेवान् द्रष्टुमित्यर्थः Sk. | १२. तं प्रकाशं स्तुम इति शेषः। यद्वा ३. उदेतुश्चेदं सूर्यस्य विशेषणं नोदयति- उत्तरस्यामृचि सम्बन्धः। तेन चक्षसा
क्रियायाः। कुत एतत् ? ल्लिङ्गत्वात्। व्येषीति Sy. साकाङ्क्षत्वाच्च वाक्यस्य प्रतीच्यां च दिशि सूर्योदयस्यासम्भवात्। तेनाद्य वयं स्तुम इति वाक्यशेषः। एवमत्र. प्रत्यङ उदेषि प्राच्यां दिशि पश्चान्मुखः
सत्यपि वरुणस्यामन्त्रणे . . . सूर्यस्यैव स्थित्वा त्वमुदेषीत्यर्थः Sk.
प्राधान्यं न वरुणस्य। सौयं हीदं सूक्तं प्रत्यङिदं सर्वम्। [उदेषि। प्रत्यडिदं
न वारुणम्। अथवा सूर्यस्य सूक्तभाज्योतिरुच्यते । प्रत्यङिदं सर्वम्] (इदम्) क्त्वावरुण इति क्रियाशब्देन सूर्यस्यैवाअभिविपश्यसीति N. 12. 24.
मन्त्रणम्। भुरण्यशब्दस्तु क्षिप्रकारि४. ०दभि P. ५. ०त्यङ दे० M.
वचनः। . . . भुरण्यतिः क्षिप्रत्वार्थोऽपि ०त्यडुदे० P. ६. तथा...व्याप्तं...स्वर्लोकं
न गतिकमैवेति गम्यते। येन हे पावक ! ...द्रष्टुम् ।...यथा स्वर्लोकवासिनो जनाः
चक्षसानुग्रहात्मकेन दर्शनेन भुरण्यन्तं स्वस्वाभिमुख्येन पश्यन्ति तथोदेषीत्यर्थः।
क्षिप्रं यागान् स्तुतीश्च कुर्वन्तं मनुष्यं ...लोकत्रयवर्तिनो जनाः सर्वेऽपि
जनाननु मनुष्यान् प्रति वर्तमानम्। स्वस्वाभिमुख्येन सूर्य पश्यन्तीति Sy. मनुष्यमध्यगतमित्यर्थः। त्वं हे वरुण ! स्वश्शब्दोऽत्र द्यनाम। द्यलोकं च द्रष्टम।
ज्योतिषा कृत्स्नस्य जगत आवरितः ! यावदिदं किञ्चित्सवं पश्चादवस्थितं
सूर्य पश्यसि । साकाङ्क्षत्वाद्वाक्यस्य द्रष्टुं सर्वतः पूर्व पश्चान्मुखस्त्वमुदेषीति
पूर्ववत्तेन वयं स्तुम इति वाक्यशेषः। समस्तार्थःSk. ७. भरण्यरिति क्षिप्रनाम।
आशीरर्थो वा वाक्यशेषोऽध्याहर्तव्यः। भुरण्युः शकुनिः। भूरिमध्वानं नयति ।
तेनास्मानपि पश्यति। अथवा यच्छब्दस्वर्गस्य लोकस्यापि वोळहा । तत्सम्पाती
श्रुतेस्तच्छन्दमध्याहृत्य पूर्वयर्चेकवाक्यता भरण्यः। अनेन पावकख्यानेन । भरण्यन्तं
योज्या। येन चक्षसा भुरण्यन्तं पश्यसि जना अनु । त्वं वरुण पश्यसिN.12.22. तेन प्रत्यङ्देषीति। परया वा येन ८. दर्शनेन ज्योतिराख्येन Sk.
चक्षसा भुरण्यन्तं पश्यसि तेन वि ६. धारयन्तं पोषयन्तं वा Sy.
द्यामेषीति Sk. १३. N. 12. 22.
For Private and Personal Use Only