SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org १.४.७.४. ] २४३ [ I.50.4. अप त्ये तायवो यथा नक्षत्रा यन्त्य॒क्तुभिः । सूरीय विश्वचक्षसे ॥२॥ - अपत्ये। अपयन्ति। नक्षत्राणि। रात्रिभिः सहागच्छन्तीभिः। अमी। स्तेनाः। इव। सूर्यम्। विश्वस्य द्रष्टारं दृष्ट्वा। अदृश्रमस्य केतो वि रश्मयो जनाँ अनु। भ्राजन्तो अग्नयों यथा ॥३॥ अदृश्रमस्य । अदर्शमहम्। अस्य। केतून्। विभवन्ति। जनान्। प्रति। रश्मयः। भ्राजन्तः। अग्नयः। इव दीप्यमाना इति।" तरणिर्विश्वदर्शतो ज्योतिष्कृदंसि सूर्य । विश्वमा भौसि रोचनम् ॥४॥ तरणिः। क्षिप्रगन्ता। विश्वस्य दर्शकः। ज्योतिषः कर्ता। असि। सूर्य ! विश्वं च। दिवम्। प्रकाशयसि। १० १. आप M. २. अवय० M. प्रथमा। अदर्शमहमस्य केतून रश्मीन् ____ अदृश्यतां प्रतिपद्यन्त इत्यर्थः Sk. जनाननु विभ्राजमानानग्नीनिव Sk. ३. सह ग. P. ११. विशब्दस्तु भ्राजन्त इत्यतेन सम्बन्ध४. M. adds अमीभिः before अमी।। यितव्यः Sk. १२. ०ति M. तस्करा नक्षत्राणि च रात्रीभिः सह सूर्य | १३. मनुष्यान् व्याप्यावस्थिता इत्यर्थः Sk. आगमिष्यतीति भीत्या पलायन्त | १४. The third pada of this stanza इत्यर्थः Sy. is quoted in N. 3. 15. ५. पञ्चम्यर्थे चतुर्थी। सूर्यात्। सूर्यो- | १५. तरिता, अन्येन गन्तुमशक्यस्य महतो दयोत्तरकालं हि नक्षत्राणि राग्यश्च ऽध्वनो गन्ताऽसि । यद्वोपासकानां रोगान दृश्यन्ते Sk. ६. द्रष्टातं P. त्तारयितासि ।'आरोग्यं भास्करादिच्छेत्' कीदृशात् सूर्यात् ? विश्वचक्षसे स्वज्यो- इति स्मरणात् Sy. १६. सर्वैः प्राणिभितिषा सर्वस्य दर्शयितुष्टुर्वा Sk. दर्शनीयः।...यद्वा विश्वं सकलं भूतजातं ७. लडर्थेऽयं लुङ।... प्रथमपुरुषबहुवच- दर्शतं द्रष्टव्यंप्रकाश्ययेन स तथोक्तःSy. नस्य स्थाने व्यत्ययेनेदमुत्तमपुरुषक- सर्वस्य हि दर्शनीयो द्रष्टा वा Sk. वचनम्। दृश्यन्त इत्यर्थः। कुत एतत् ? | १७. यद्वा चन्द्रादीनां रात्रौ प्रकाशयिता। केतव इत्यादिष्वभिहितकर्मत्वनिमि- रात्रौ हि अम्मयेषु चन्द्रादिबिम्बेषु तायाः प्रथमाया दर्शनात् Sk. सूर्यकिरणाः प्रतिफलिताः सन्तोऽन्धकार ८. ०र्शनमहम् M. अनुक्रमेण प्रेक्षन्ते Sy. निवारयन्ति यथा द्वारस्थदर्पणोपरि ६. अदर्शमहस्य P. निपतिताः सूर्यरश्मयो गृहान्तर्गतं अस्य सूर्यस्य ... प्रज्ञापका रश्मयो... तमो निवारयन्ति तद्वदित्यर्थः ... जनान् ।... जातान् सर्वान् ... सर्व यद्वा हे सूर्य अन्तर्यामितया सर्वस्य जगत्प्रकाशयन्तीत्यर्थः Sy. प्रेरक परमात्मन् तरणिः संसाराब्धे१०. के दृश्यन्ते ? उच्यते। अस्य सूर्यस्य स्तारकोऽसि। यस्मात्त्वं ... विश्वः सर्वे स्वभूताः केतवः प्रज्ञानतत्त्वा रश्मयः। र्मुमुक्षुभिर्दर्शतो द्रष्टव्यः साक्षात्कर्तव्य ... अथवा अदृश्रमित्युत्तमपुरुषश्रुति- इत्यर्थः। ...ज्योतिषः सूर्यादेः कर्ता Sy. सामर्थ्याद् रश्मीनां च दर्शनकर्मत्वात् ! १८. सर्व च जगदाभासयसि। रोचनं प्रकाशकेतव इत्यादिषु द्वितीयार्थे व्यत्ययेन | स्वभावकम् Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy