________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १.४.७.१.
I.50.I. ]
२४२ वयश्चित्ते पत॒त्रिणौ द्विपञ्चतुष्पदर्जुनि। उपः प्रारंवृत॒रनु दिवो अन्तेभ्य॒स्परिं ॥३॥
वयश्चित्ते । पक्षिणः । पत्रयुक्ताः। द्विपात् । चतुष्पाच्च । उषः ! शुक्रवणे ! तव । आगमनकालान्। प्रति। प्रगच्छन्ति। अन्तरिक्षपर्यन्तेभ्यः।
व्युच्छन्ती हि रश्मिभिर्विश्वाभासि रोचनम् । तां त्वामुषर्वसूयवौं गीर्भिः कण्वा अहूषत ॥४॥
व्युच्छन्ती हि। व्युच्छन्ती। हि। रश्मिभिः। सर्वम्। लोकम्। भासयसि। ताम्। त्वाम् उषः ! धनकामाः। गीभिः। कण्वाः। आहूतवन्तः ।
I.50.
उदु त्यं जातवेदसं देवं वहन्ति केतवः। दृशे विश्वाय सूर्यम् ॥१॥ ___ उदु त्यम् । उद्वहन्ति। तम्। जातवेदसम्। अश्वाः केतवो रश्मयो वा। सर्वेषां भूतानाम्।
दर्शनाया
१. पयः M. चिच्छब्दोऽत्रोपमायाम्। कण्वपुत्रःप्रस्कण्वनामा हुतवानित्यर्थःSk.
वय इव पक्षिण इव ते तव Sk. १५. Ms. D. puts the figure ॥४६॥ २. पुत्र. M. पतनशीला गमनशीला here to indicate the end of ___अश्वाः Sk. ३. प्रति Sk.
the fortyninth hymn. No ४. ०वर्णो D. शुक्रो वर्णे M.
such number is given in P. शुभ्रवर्णे Sy. शुक्लवर्णे Sk.
and M. ५. लात् P. D. गमनान्यनुलक्ष्य Sy. | १६. सूर्यः सर्तेवा। सुवतेर्वा । स्वीर्यतेर्वा ...
यो यो गमनकालस्तत्र तत्रत्यर्थः Sk. उद्वहन्ति तं जातवेदसं रश्मयः केतवः। ६. प्र is omitted by P. and D. सर्वेषां भूतानां दर्शनाय सूर्यमिति । ७. ०रिप० P. परिशब्दः . . . पदपूरणः। (कमन्यमादित्यादेवमवक्ष्यत् ।) ____ अथवा परिशब्दोऽन्तशब्दात् पूर्वो द्रष्ट- N. 12. 14, IT. ___व्यः। . . . दिवः पर्यन्तेभ्यः प्रारन् Sk. १७. तच्छब्दश्रुतेर्योग्यार्थसम्बन्धो यच्छब्दोऽ८. V. Madhava ignores चित् । परि ध्याहार्यः। यं सर्वप्राणिनो नमस्यन्ति Sk.. ६. तां त्वामिति च तच्छब्दाद्यच्छब्दो- १८. तज्जा M. तत् जा० D.
ध्याहर्तव्यः। यां त्वाम् Sk. ____ जातप्रज्ञानम् Sk. १०. व्युच्छन्ती हि omitted by M. १६. सत्यतत्त्वाः । सूर्यस्य हि स्वयं प्रज्ञानहिशब्दः पदपूरणः Sk.
सत्त्वादश्वैरपि प्रज्ञानसत्त्वैरेव भवि११. व्यति P. D. M.
तव्यम् । अथवा केतवो रश्मयः। प्रज्ञानसर्व जगत् . . . प्रकाशयसीत्यर्थः Sk. सत्त्वात् त उद्वहन्ति Sk. उदिते १२. स्तुतिलक्षणाभिः Sk.
हि सूर्ये सर्व भूतजातं द्रष्टुं समर्थं भवति १३. कण्वपुत्राः Sk. १४. आत्मन एवेदं नानुदिते Sk. २०. V. Madhava
परोक्षरूपेण प्रथमपुरुषेणाभिधानम्। अहं ignores उ। देवम् । सूर्यम्
For Private and Personal Use Only