SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri K. १.४.६.२. ] २४१ [ I.49.2. सम्। यशसा। सर्वशत्रूणां हिंसकेन। संयोजय। अन्नैश्च। अन्नवति ! I.49. उषौ भद्रेभिरा गहि दिवश्विद्रोचनादधि । वहन्त्वरुणप्सव उप त्वा सोमिनो गृहम् ॥१॥ उषो भद्रेभिः। उषः! भद्रः। आगच्छ। दीप्तात्। लोकात्। उपवहन्तु। त्वाम्। अरुणरूपा अश्वाः। सोमिनः। गृहम् ।" सुपेशसं सुखं रथं यमध्यस्था उपस्त्वम् । तेना सुश्रवसं जनं पावाद्य दुहितर्दिवः ॥२॥ सुपेशसम्। सुरूपम्। सुद्वारम्। रथम्। यम्। अध्यस्थाः । उषः ! त्वम्। तेन। शोभनानं हविष्मन्तम्। यजमानम्। अद्य। प्ररक्ष। दिवः। दुहितः! १३ १. खं M. ६. कल्याणरश्वः Sk. २. अन्तकत्रेत्यर्थः Sk. ७. दिव उपर्यवस्थितात् ... आदित्य३. वाजशब्दोऽत्र बलवचनः। बलश्च ___ मण्डलादागच्छ Sk. ___ संमिमिक्ष्व Sk. ८. उपशब्दः प्रतिशब्दस्यार्थे गृहमित्यनेन ४. ०वन्त इति M. च सम्बन्धयितव्यः। सोमवतो यजअन्नसाधनभूतक्रियायुक्ते Sy. मानस्य गृहं प्रति Sk. प्रत्युपसर्ग चाख्यातानुषङ्गादाख्यात ६. गावः Sy. भेदाच्च वाक्यभेदाद्वाजिनीवतीत्येतस्योष १०. गृहा P. इत्येतेन सह पर्यायवत्त्वेऽप्यपुनरुक्तत्वम्। सम्बन्धिशब्दो वोषस एव विशेषणम्। ११. V. Madhava ignores चित्। वाजिनीशब्दोऽननामधेयम्। अन्नवती। अधि अथवा वाजीत्यन्ननाम । तस्मात् स्त्रिया | १२. शोभनावयवं, शोभनरूपयुक्तं वा। मीकारः। वाजिन्यो बडवास्तद्वती यद्वा शोभनहिरण्ययुक्तम् Sy. वाजिनीवती Sk. १३. शोभनेन खेनाकाशेन युक्तं, विस्तृत५. V. Madhava ignores उषः। मित्यर्थः। यद्वा सुखहेतुभूतम्। अथवा महि। Ms. D. puts the figure सुखमिति क्रियाविशेषणम् । सुखं यथा 118511 here to indicate the भवति तथेत्यर्थः Sy. end of the fortyeighth | १४. नान्नहेवि० M. hymn. No such number is | १५. प्रकर्षण गच्छ Sy. given in P. and M. प्रकर्षेणागच्छ Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy