________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.48.16.]
२४०
[ १.४.५.६. ये चिद्धि त्वामृषयः पूर्व ऊतयै जुहूरेऽव॑से महि ।
सा नः स्तोमा अभि गृणीहि राधसोषः शुक्रण शोचिषा ॥१४॥ ये चिद्धि । ये। चित्। हि। त्वाम्। ऋषयः। पूर्वे। रक्षणाय। आहूतवन्तः। महति ! सा। अस्माकम्। स्तोमान्। अभिगृणीहि। धनेन। उषः! शुक्रेण। तेजसा युक्तेति ।
उषो यद्द्य भानुना वि द्वारावृणवो दिवः ।
प्र नौ यच्छतादवृकं पृथु च्छर्दिः प्र देवि गोमतीरिषः ॥१५॥
उषो यदछ। उषः ! यत्। अद्य। तेजसा। दिवः। द्वारी पूर्वापरी सूच्येव विद्धवती तदानीम्। प्रयच्छ। अस्मभ्यम्। स्तेनरहितम्। विस्तीर्णम्। गृहम्। प्रयच्छ च। देवि ! गोमन्ति। अन्नानि।
सं नौ राया बृहता विश्वपैशसा मिमिक्ष्वा समिळामिरा । सं द्युम्नेने विश्वतुरोषो महि सं वाजैर्वाजिनीवति ॥१६॥ सं नो राया। संयोजय। अस्मान्। धनेन। महता। सर्वरूपेण संमिमिक्ष्व। च। गोभिः।
१. सा न इति तच्छब्देनोषसः प्रतिनि- णीहि राधसेति Sk.
देशाद् य इति यच्छब्द उषोविषयो। ८. V. Madhava ignores अवसे द्रष्टव्यः। व्यत्ययेन पुंलिङ्गता। द्विती- ६. यां त्वामद्य Sk. यैकवचनस्य स्थाने प्रथमाबहुवचनम्। १०. दिवौ P. ११. धारौ M. ... यां त्वाम् Sk.
१२. पूर्वापरदिग्भागावन्धकारेणाच्छादितौ Sy. २. चिच्छब्दः पदपूरणः Sk.
१३. सूच्यप M. ३. क्षेणाय M. अवतिरत्र गत्यर्थः। १४. वर्धयति P. बद्ध भवति D. M. ___ स्वयज्ञान प्रतिगमनाय Sk.
विश्लिष्य प्राप्नोषि Sy. ४. महिते! पूजनीय वा Sy.
विविधं गच्छसि। . . . कृत्स्नां दिवं ५. अभिष्टुहि Sk.
स्वज्योतिषा व्याप्नोषीत्यर्थः Sk. ६. धनं देहीत्यर्थः Sk.
१५. यच्छन्दश्रुतेस्तच्छब्दोऽध्याहर्तव्यः। सा ७. नित्यं चास्मान् प्रति शुक्रण ज्योतिषा | प्र नो यच्छतात् Sk. व्युच्छेत्यर्थः। अथवा ये चिद्धि त्वां | १६. हिंसकरहितम् Sy. परैरनादेयम् Sk. सा नः स्तोमानिति श्रुतौ यच्छन्दत- १७. गोमन्नानि P. १८. राय D. च्छब्दो परस्परसम्बन्धासम्भवाद्योग्यार्थ- १६. महतः P. २०. बहुरूपेण सर्वरूपेण सम्बन्धवन्तौ यच्छन्दतच्छब्दावध्याहृत्य वा Sk. २१. समीक्ष्य P. निराकानीकर्तव्यौ। ये त्वामृषयः संगमय। सम्बन्धय। धनमस्मभ्यं पूर्वे जुहुरे तेषामिव यां त्वामस्तोष्मः देहीत्यर्थः Sk. २२. इळेत्यन्ननाम । सा नोऽस्माकमपि स्तोमान् अभिगृ- ... अन्नश्च संमिमिक्ष्व Sk.
For Private and Personal Use Only