________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.४.५.३. ]
२३६
[ I.48.13.
तेनान्नेन। सुकर्मणः। यज्ञान्। उपावह। ये। त्वाम्। स्तुवन्ति। स्तोतारः।
विश्वान्देवाँ था वह सोमपीतयेऽन्तरिक्षादुषस्त्वम् ।
सास्मासु धा गोमदश्वविदुक्थ्यमुषो वाजं सुवीर्यम् ॥१२॥ विश्वान् देवान्। विश्वान्। देवान्। आवह। सोमपानाय। अन्तरिक्षात्। उषः ! त्वम्। सा। अस्मासु। धेहि। गोमत्। अश्ववत्। प्रशस्यम्। उषः ! वाजम्। शोभनवीर्यम्।
यस्या रुशन्तो अर्चयः प्रति भद्रा अदृक्षत ।
सा नौ रयिं विश्ववारं सुपेशंसमुषा ददातु सुग्म्यम् ॥१३॥ यस्या रुशन्तः। यस्याः। दीप्यमानाः। अर्चयः। प्रत्यदृक्षन्त। कल्याणाः। सा। नः। रयिम्। सर्ववरणीयम्। सुरूपम्। उषाः। ददातु। सुखकरम्।
१. तेन कारणेन Sy. तेन दत्तेनोपावह Sk. | ६. देवा M. २. शोभनानान् स्वर्गादिफलावाप्तिकर- ७. नातरि० P. गानि Sk.
८. उषस एवात्र प्राधान्यं सहचारित्वमात्रं ३. उपाह्र D. उवावह M.
विश्वेषां देवानाम् Sk. ४. यज्ञनिर्वाहकाः Sy. स्तुतीनां वोढारो ६. सास्मास्विति तच्छब्दश्रुतेर्योग्यार्थ
मत्प्रभृतयः । यच्छब्दश्रुतेस्तेषामित्यध्या-| सम्बन्धो यच्छब्वोऽध्याहार्यः। या त्याहार्यम्। तेनाग्नेन स्तोतन् यज्ञकरण- मेवमवोचाम साऽस्मासु धाः स्थापय। समर्थान् कुवित्यर्थः। अथवा तेनेति हेतौ | अस्मभ्यं देहीत्यर्थः Sk. तृतीया। तेन हविर्भूतेन हेतुना तदन्नं १०. वाचम् M. अन्नम् Sk. हविर्भूतमुपभोक्तुमित्यर्थः। आवह। ११. शोभनवीर्यसहितं शोभनवीयं वा Sk. कान्? आत्मसहचारिणो विश्वान् देवान्। । १२. ०क्षत P. D. . .. कीदृशान् ? सुकृतः शोभनकर्म- क्षन्तवृक्षन्त M. कारिणः। क्व? अध्वरानुप। ... प्रतिवृश्यन्ते Sy. यज्ञान प्रति यज्ञेष्वित्यर्थः। कस्य १३. विश्वस्य वारकम् । यद्वा विश्ववरस्वभूतेषु? उच्यते। ये त्वा गृणन्ति | णीयम् Sy. वह्नयस्तेषाम् Sk.
| १४. सुष्ठ गन्तव्यम् Sy. ५. Omitted by P. आत्मसह- सुखनामैतत्। सुखं च। अथवा रयेचारिणः Sk.
रेवैतद्विशेषणम् । सुखकरं रयिम् Sk.
For Private and Personal Use Only