SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org I.48.11. ] उषाः सा। दिवः। दुहिता सर्वान्। द्वेष्ट्न्। क्षपयतूंश्च। तिरस्कुर्वन्ती प्रादुर्भवतु । उष॒ आ हि भा॒नुना॑ च॒न्द्रेण॑ दुहितर्दिवः । आ॒वह॑न्ती॒ भूर्य॒स्मभ्यं॒ सौभ॑गं व्यु॒च्छन्ती॒ दिवि॑ष्टिषु ॥ ॥ २३८ उष आ भाहि। उषः ! अभिमुखम् । भाहि । तेजसा । ह्लादकेन । दिवः । दुहितः ! ८ आवहन्ती। बहु। धनम्। अस्मभ्यम् । प्रादुर्भवन्ती । दिवसानामन्वेषणेषु । उषो वाजम् । उषः ! विश्व॑स्य॒ हि प्राण॑नं॒ जीव॑नं॒ त्वे वि यदु॒च्छसि॑ सू॒नर । सा नो॒ रथे॑न बृह॒ता वि॑भावर श्रु॒धि चि॑त्रामधे॒ हव॑म् ॥१०॥ Acharya Shri Kailassagarsuri Gyanmandir विश्वस्य हि। विश्वस्य। हि प्राणिनः । प्राणनम्। जीवनं च । त्वयि भवति । यदा त्वम् । व्युच्छसि। उषः! प्रकाशं कुर्वन्ती। सा। अस्माकम्। रथेन। बृहताऽगता । दीप्तिमति ! शृणु । १९ चित्रधने ! ह्वानम् । उषो॒ वाज॑ हि व॑स्व॒ यश्चि॒त्रो मानु॑षे॒ जनै । तेना व॑ह सु॒कृतो॑ अध्व॒राँ उप॒ ये त्वा॑ गृ॒णन्ति॒ वह॑यः ॥११॥ [ १.४.५.१. १. सर्वाञ्चेष्टन् D. किञ्च द्वेषः सर्वप्राणिद्वेष्यं तमः Sk. २. शोषयितृन् Sy. शोषयितृन् वा । कान् ? सामर्थ्यानक्तञ्चरान् आदीन् । रक्षआदीनपि विवासयतीत्यर्थः Sk. ३. ०न्ति D. अपोच्छति तमश्च २० २१ २४ हि । अन्नं देवि ! यः । पूजनीयः । मनुष्येषु भवत्यथ । विवासयति Sk. ४. तु M. ५. V. Madhava ignores सूनरी । मघोनी ६. सुखकरेणेत्यर्थः Sk. ७. ० हितावह० P. आनयन्ती Sk. सौभाग्यम् Sy. प्रभूतमस्मभ्यं शोभनं धनं ददातीत्यर्थः Sk. ६. oन्ति P. १०. दिवसेषु Sy. दिवमिष्यते याभिर्गन्तुं ता दिविष्टयः । तासु । अस्मदीयेषु यज्ञेष्वित्यर्थः Sk. ११. हिशब्दः पदपूरणः १४. यस्मात् Sy. १५. व्यसि P १६. कुर्व M. Sk. १२. Omitted by P. १३. सर्वे प्राणिनस्त्वत्प्रसादात् प्राणन्ति जीवन्ति चेत्यर्थः Sk. यद् या Sk. तमांसि विवासयसि Sk. १७. आयाहीति शेषः Sy. महता रथेनास्मान् प्रत्यागन्तुम् Sk. १८. विशिष्टप्रकाशयुक्ते Sy. १६. उषोनामेव वा चित्रामघशब्दः Sk. For Private and Personal Use Only २०. हिशब्दस्तु पदपूरणः Sk. २१. अनं P. हविर्लक्षणम् Sy. २२. या P. २३. चायनीयः Sy. २४. मनुष्ये जने जाते यजमाने Sy. मनुष्यलोके Sk.
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy