________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३७
१.४.४.३.]
[ I.48.8. भिक्षुन् सा। पदम्। इव। निदधाति । शनैः शनैरागच्छन्त्युषा इति रश्म्यभिप्रायवचनम् । पक्षिण इव। केचन । पतनशीला वृक्षेषु । आसते । तव । व्युच्छन्ने । उषः !
एषायुक्त परावतः सूर्यस्योदयनादधि ।
शतं रथेभिः सुभगोषा इयं वि यात्य॒भि मानुषान् ॥७॥
एषायुक्त। एषा। उद्युक्ता। दूरात् । सूर्यस्य। उदयनाद् दिवः । शतम् । रथानधिरुह्य । सुधना। उषाः । मानुषान् । अभि। विविधम् । याति।"
विश्वमस्या नानाम चर्षसे जगज्ज्योतिष्कृणोति सूनरी ।
अप द्वेषो मघोनी दुहिता दिव उषा उच्छदप सिधः ॥८॥ विश्वमस्याः। उषसः। दर्शनाय। सर्वमेव। जगत्। शिरो नमयति। ज्योतिश्च। कृणोति।
१. व्यथिनोऽथिनः कार्यवन्तः। कार्यवन्तश्च ६. स्वकीयानां रथानां शतं योजितवती Sy.
कार्येषु विसृजन्ति । सर्वे हि कार्यवन्तः | युक्तवत्यश्वान् रथेषु Sk.
स्वकार्येषूषउदयोत्तरकालं प्रवर्तन्ते Sk. | १०. यतः स्थानात् सूर्य उदेति ततः Sk. २. स्थानं ... न कामयते। उषःकालः शीघ्रं | ११. नादिव गच्छतीत्यर्थः Sy.
१२. शतमिति तृतीयार्थे द्वितीया। शतेन यथा कश्चिदेकं पदं गच्छेत्तद्वत् क्षणेन रथः Sk. गच्छति Sk.
१३. अधिशब्दस्तु . . . पदपूरणः Sk. ३. रश्यभिप्रायं M. रम्याभिप्रायं P. | १४. सौभाग्ययुक्ता Sy. रम्याभि० D.
१५. अभिविधं P. D. मानुषादविधि M. ४. पक्षिणः पतनशीलास्तव व्युष्टौ स्वेष्वा- विशेषेण Sy.
वासकेषु नासते। त्वदुदयवेलायां स्वेभ्य | १६. इतश्चेतश्च पार्थिवं लोकं स्वभासा व्या
आवासकेभ्य उत्पतन्तीत्यर्थः Sk. प्नोतीत्यर्थः Sk. ५. पक्षिणोदके च M. पक्षिणोद केचन | १७. V. Madhava ignores अधि।
P. D. ६. हे.. .उषोदेवते!... त्वदीये प्रभातकाले | १८. प्रकाशाय Sy.
... पतनयुक्ताः ... पक्षिणो ... न | १९. सस० D. तिष्ठन्ति । किन्तु स्वस्वनीडाद्विनिर्गत्य २०. सर्वस्य जगत एतदायत्तं दर्शनीयगच्छन्तीत्यर्थः Sy.
मित्यर्थः Sk. ७. उषाः P. D.
२१. जच्छिरः M. ८. ०क्ता M.
२२. नगमयति P.
इयम्
For Private and Personal Use Only