SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३७ १.४.४.३.] [ I.48.8. भिक्षुन् सा। पदम्। इव। निदधाति । शनैः शनैरागच्छन्त्युषा इति रश्म्यभिप्रायवचनम् । पक्षिण इव। केचन । पतनशीला वृक्षेषु । आसते । तव । व्युच्छन्ने । उषः ! एषायुक्त परावतः सूर्यस्योदयनादधि । शतं रथेभिः सुभगोषा इयं वि यात्य॒भि मानुषान् ॥७॥ एषायुक्त। एषा। उद्युक्ता। दूरात् । सूर्यस्य। उदयनाद् दिवः । शतम् । रथानधिरुह्य । सुधना। उषाः । मानुषान् । अभि। विविधम् । याति।" विश्वमस्या नानाम चर्षसे जगज्ज्योतिष्कृणोति सूनरी । अप द्वेषो मघोनी दुहिता दिव उषा उच्छदप सिधः ॥८॥ विश्वमस्याः। उषसः। दर्शनाय। सर्वमेव। जगत्। शिरो नमयति। ज्योतिश्च। कृणोति। १. व्यथिनोऽथिनः कार्यवन्तः। कार्यवन्तश्च ६. स्वकीयानां रथानां शतं योजितवती Sy. कार्येषु विसृजन्ति । सर्वे हि कार्यवन्तः | युक्तवत्यश्वान् रथेषु Sk. स्वकार्येषूषउदयोत्तरकालं प्रवर्तन्ते Sk. | १०. यतः स्थानात् सूर्य उदेति ततः Sk. २. स्थानं ... न कामयते। उषःकालः शीघ्रं | ११. नादिव गच्छतीत्यर्थः Sy. १२. शतमिति तृतीयार्थे द्वितीया। शतेन यथा कश्चिदेकं पदं गच्छेत्तद्वत् क्षणेन रथः Sk. गच्छति Sk. १३. अधिशब्दस्तु . . . पदपूरणः Sk. ३. रश्यभिप्रायं M. रम्याभिप्रायं P. | १४. सौभाग्ययुक्ता Sy. रम्याभि० D. १५. अभिविधं P. D. मानुषादविधि M. ४. पक्षिणः पतनशीलास्तव व्युष्टौ स्वेष्वा- विशेषेण Sy. वासकेषु नासते। त्वदुदयवेलायां स्वेभ्य | १६. इतश्चेतश्च पार्थिवं लोकं स्वभासा व्या आवासकेभ्य उत्पतन्तीत्यर्थः Sk. प्नोतीत्यर्थः Sk. ५. पक्षिणोदके च M. पक्षिणोद केचन | १७. V. Madhava ignores अधि। P. D. ६. हे.. .उषोदेवते!... त्वदीये प्रभातकाले | १८. प्रकाशाय Sy. ... पतनयुक्ताः ... पक्षिणो ... न | १९. सस० D. तिष्ठन्ति । किन्तु स्वस्वनीडाद्विनिर्गत्य २०. सर्वस्य जगत एतदायत्तं दर्शनीयगच्छन्तीत्यर्थः Sy. मित्यर्थः Sk. ७. उषाः P. D. २१. जच्छिरः M. ८. ०क्ता M. २२. नगमयति P. इयम् For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy