________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
1.48.6. ]
कण्वानां वरिष्ठः । कण्वपुत्रः । एषाम् । नृणाम् । तत् । नाम । उच्चारयति ।
आधा॒ योषे॑व सूनर्युषा यति प्रभुञ्जती । ज॒रय॑न्ती॒ वृ॒ज॑नं प॒द्वदी॑यत॒ उत्पा॑तयति प॒क्षिण॑ः ॥५॥
...
२३६
१३
$
१०
आ घा योषैव। आयाति। उषाः। स्त्रीव । प्रकर्षेण रक्षन्ती । सूनरीत्यप्युषो नाम शोभननरेति मनुष्याणाम्। उपद्रवम्। जरयन्त्युषस्यागतायां पद्वत् पुरुषादिकम् । चलति । पक्षिणः । चेयम्। उद्गमयति ।
वि या सृजति॒ सम॑नं॒ व्यर्थिन॑ः प॒दं न वे॒त्योद॑ती । वयो॒ नवि॑ष्टे पति॒वांस॑ आसते॒ व्यु॑ष्टौ वाजिनीवति ॥ ६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
१४
। विसृजति । या । सङ्ग्रामं युयुत्सून् ।
१. अतिशयेन मेधावी कण्वो महर्षिः Sy. तेषामेषां मनुष्याणां मध्ये कण्व एव कण्वतमो नाम गृणाति । कण्व इति सोऽयमित्यभिसम्बन्धात् पितृशब्दः पुत्रे प्रयुज्यते । आत्मन एवायं परोक्षरूपेण प्रथमपुरुषेणाभिधानम् । कण्वतम इति कण्वशब्दो मेधाविनाम | अतिशयेन मेधावी कण्वतमः । अयं कण्वपुत्रः प्रस्कण्वो नाम मेधावितमस्तव नाम स्तोतीत्यर्थः । नामस्तुत्या चात्र नामवतामेव स्तुतिः प्रतिपाद्यते । त्वां स्तौतीत्यर्थः । स्तोतारस्तुभ्यं यज्ञेषु हवींषि वदति । समस्तायामेतस्यां पृथिव्यां तेषां मध्येऽहमेव कण्वपुत्र - स्त्वामतिशयेन स्तौमि नान्यः कश्चिदिति समस्तार्थ : Sk.
२. वषां P.
३. नृषणाम् P.
४. ०न्ति M.
६. आयातमषा M.
५. उदितेत्यर्थः Sk. ७. स्वेन ज्योतिषा कृत्स्नं जगत् प्रकर्षेण पालयन्ती Sk. ८. सुष्ठु गृहकृत्यस्य नेत्री गृहिणीव Sy. शोभना नरा यस्याः स्तोतृत्वेन यष्टुत्वेन च सन्ति सा सूनरी Sk.
[ १.४.४.१.
For Private and Personal Use Only
१६
प्रेरयति या
च ।
६. गमनशीलं जङ्गमं प्राणिजातम् ।... असकृदुषस्यावृत्तायां वयोहान्या प्राणिनो जीर्णा भवन्ति Sy. १०. बलं कालेन हि प्राणिनां जीर्यते । कालं चोषा अतिपातयति । अत एवमुच्यते जरयन्ती बृजनमिति
चटकादयो हि पक्षिण उषउदयवेलायां स्वेभ्य आवासकेभ्य उत्पतन्ति ।
अतस्तानुषा एवोत्पातयतीत्युच्यते Sk. ११. पादयुक्तं प्राणिजातम् Sy. यथा कश्चित् पादवानागच्छेत् तद्वदागच्छति Sk. १२. निद्रां परित्यज्य स्वस्वकृत्यार्थं गच्छति Sy. १३. व्या M. १४. विसर्गो ह्यनुज्ञा । अनुजानाति Sk. १५. समीचीनचेष्टावन्तं पुरुषम्... गृहारामादि
चेष्टा कुशलान् पुरुषान् उषःकालः शयनादुत्थाप्य स्वस्वव्यापारे प्रेरयतीति प्रसिद्धम् Sy. समनं सङ्ग्रामनामैतत् ... उषउदयोत्तरकालं... योद्धारो युध्यन्ते । अत उषा एव सङ्ग्राममनुजानातीत्युच्यते । अथवा समनमिति संपूर्वस्य मनेर्वा ज्ञानार्थस्यानेर्वा प्राणार्थस्य रूपम् । ज्ञानं प्राणं वेत्यर्थः । उभयमपि ह्येतदुषउदयोत्तरकालं प्रवर्तते Sk. १६. व्यन्ती P.