________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३५
१.४.३.४. ]
[ I.48.4. आढ्यानां तत आहृत्य भिक्षुभ्यः।
उवासोषा उच्छाच नु देवी जीरा रथानाम् ।
ये अस्या आचरणेषु दधिरे समुद्रे न श्रेवस्यवः ॥३॥
उवासोषाः। पुरापि व्युष्टवती सम्प्रति । च । व्यौच्छन् । क्षिप्रम् । उषाः । क्षेत्री। रथानां ये रथाः। उषसः। आगमनेषु । तिष्ठन्ति । अन्नमाजिहीर्षवः । समुद्र । इव नाविकाः ।
उो ये ते प्र यामेषु युञ्जते मनो दानाय सूरयः ।
अत्राह तत्कण्व एषां कण्वतमो नाम॑ गृणाति नृणाम् ॥४॥
उषो ये ते। उषसि शयाने शयानः प्रस्कण्व उदाराणां नामान्यसावसाविति ब्रूत इति समुदायार्थः । उषः! तव । आगमनेषु । ये। प्राज्ञाः । मनः। द
पः ! तव । आगमनषु । ये । प्राज्ञाः । मनः । दानाय । प्रायुञ्जत। अत्र। एव।
१. मघोनां धनवतां यष्टणां स्वभूतम्। ये परिचर्यायां स्थिता इत्यर्थः Sk.
धनवन्तो न यजन्ते तेभ्योऽपहृत्येत्यर्थः। ११. तष्ठन्त्यनमाजि० P. जिहो० D. अथवा मघशब्दोऽत्र हविर्लक्षणे धने धनकामाः... यथा समुद्रमध्ये नावः वर्तते। षष्ठीनिर्देशाद्योग्यमिति शेषः। सज्जीकृत्य प्रेरयन्ति तद्वत् Sy. हविर्लक्षणेन धनेन धनवतामस्मादृशां श्रव इति धननाम । तत्कामाः श्रवस्यवो
योग्यम् । यष्टणां यद्योग्यमित्यर्थः Sk. वणिजः। यथात्यन्तधनाशया समुद्रे २. अस्मदर्थम् Sy.
वणिजो व्यवतिष्ठन्ते तद्वत्। य एवो३. पुरोपि P.
षसं परिचरन्ति तेषामेव सा उवास ४. निवासमकरोत्, प्रभातं कृतवतीत्यर्थः उच्छाच्च तत्कार्यकरत्वान्नेतरेषां
Sy. प्रागपररात्रादुवास राज्या यष्टणामित्यर्थः Sk. सहोषितवत्युषा। रात्रावेवानुप्रविष्टाऽ- | १२. समुद्रमिव P. D. दृश्यरूपाभवदित्यर्थः Sk.
१३. ये ये P. १४. उष्यसि M. ५. व्युच्छति प्रभातं करोति Sy. १५. शयानाः P. शयने M.
व्युष्टवती चापररात्रे Sk. १६. तुभ्यम् Sk. ६. उषा M.
१७. यामेषु यज्ञेषु Sk. ७. क्षिप्री P. प्रेरयित्री Sy. क्षिप्रा Sk. | १८. प्रज्ञाः P. स्तोतारः Sk. ८. रथो रहतेर्गतिकर्मणो गन्तेहाभिप्रेतः। | १६. हविषाम् Sk.
... गन्तृणां मध्ये । अथवा रथानामिति | २०. प्रेरयन्ति। दानशीला उदाराः प्रभवः षष्ठीनिर्देशात् सकाशादिति वाक्यशेषः। प्रातःकाले दातुमिच्छन्तीत्यर्थः Sy. क्षिप्रा रथानामपि सकाशात् Sk. ये तुभ्यं यज्ञेषु हवींषि ददतीत्यर्थः Sk. ६. P. adds न after रथाः । २१. ०त अ० P. D. पृथिव्यास्सन्नि१०. परिचरणेषु दधिर आत्मानं धारितवन्तः।। हिताया अयं प्रतिनिर्देशः Sk.
For Private and Personal Use Only