SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.48.2. ] २३४ [ १.४.३.२. नित्यम् । हि। कण्वानां सदसि । प्रिये। यज्ञे। अश्विनौ युवाम् । खलु । सोमम् । पीतवन्ताविति। १३ ____I.48. सह वामेन न उषो व्युच्छा दुहितर्दिवः । सह घुम्नेने बृहता विभावरि राया देवि दाखंती ॥१॥ सह वामेन । सह । वननीयेन । अस्माकम् । उषः! व्युच्छ । दुहितः ! सहान्नेन। महता। दीप्तिमति ! धनेन च। देवि! दानवति ! इत्यन्नं दानं च वामिति । अश्वावतीगोमतीविश्वसुविदो भूरि च्यवन्त वस्तवे । उदीरय प्रति मा सूनृता उपचोद राधौ मघोनाम् ॥२॥ अश्वावतीः। अश्ववत्यः । गोमत्यः । विश्वस्य धनस्य सुष्ठु वेदयित्रयः । अत्यन्तं दिवः । च्यवन्त । दिवसकरणायेदानीम्। माम्। प्रति। सूनृतवाचः। उदीरय। उषः ! चोदय। धनम् । १ . १. हिशब्दस्तु पदपूरणः Sk. १२. V. Madhava ignores दिवः। २. कण्वपुत्राणां मेधाविनां वा Sy. घुम्नेन १३. बह्वश्वोपेताः Sy. ३. यस्मात् पूर्वेष्वपि कालेषु नित्यमस्मदीयेषु १४. अश्वान् गाश्च स्तोतृभ्यो ददत्य सदस्सु सोमान् पीतवन्तौ स्थस्तस्मा- इत्यर्थः Sk. १५. लम्भयित्र्यः Sy. दुत्पन्नप्रणयत्वादिदानीमपि नियतं ह्वयाम सर्वस्य भूतजातस्य सुष्ठु वेदयित्र्यः । इत्यर्थः Sk. प्रकाशिका इत्यर्थः। स्वयमेव वा वेदि४. Ms. D. puts the figure ॥४७॥ त्र्यः Sk. १६. ०न्तं D. गतवत्यः। here to indicate the end of समस्तं त्रैलोक्यं प्राप्तवत्य इत्यर्थः Sk. the fortyseventh hymn. ६७. प्रजानां निवासाय Sy. स्वज्योतिषा No such number is given तमसामाच्छादनाय। प्रकाशनायेत्यर्थः in P. and M. Sk. १८. स्तृणातावाचः M. ५. वदनीयेन P. D. M. स्ततिलक्षणा वाचः। मम वाचः प्रति ___ धनेन Sy. अत्यन्तोत्कृष्टेनान्नेन Sk. प्रेरय येनाहं त्वां प्रभूताभिः स्तुतिभिः ६. अस्माकमर्याय Sk. स्तौमीत्यर्थः। अथवा सूनृतेत्युषोनाम। ७. विविधं तमांसि विवासय। प्रकाशं यत्तच्छब्दावध्याहृत्य पूर्वेणार्धर्चेन सहककुवित्यर्थः Sk. वाक्यतवं योज्या। या अश्वावतीत्यादि८. आदित्यतेजसो दिवि जायमानत्वा- गुणा भूरि च्यवन्त वस्तवे तास्त्वमुदीरय ___दुषा दिवो दुहिता Sk. मां प्रति सूनृताः प्रकाशरूपा उषसः Sk. ६. यशसा च सह Sk. १०. देवी D. M. | १९. प्रकाशरूपाणामुषसामधिष्ठाच्या अधि अन्नयशोधनान्यस्मभ्यं ददती व्युच्छे- देवताया इदमुषःशब्देन सम्बोधनम् Sk. त्यर्थः Sk. ११. नावमिति M. | २०. देहीत्यर्थः Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy