________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.४.२.५. ]
२३३
[ I.47.10. अर्वाची वां सप्तयोऽध्वश्रियो वहन्तु सवनेदुप॑ । इषं पृचन्ता सुकृते सुदानव आ बर्हिः सीदतं नरा ॥८॥
अर्याञ्चा वाम् । अभिमुखौ। वाम् । अश्वाः । यज्ञं ये श्रयन्ति ते । सर्वनानाम् । समीपे। वहन्तु । अन्नम्। सुष्टु कुर्वते । शोभनदानाय यजमानाय । संयोजयन्तौ। आसीदतम् । बर्हिः । नेतारौ!
तेने नासत्या गत स्थैन सूर्यत्वचा । येन शश्वदूरथुर्दाशुषे वसु मध्वः सोमस्य पीतये ॥६॥ तेन नासत्या गतम् । तेन । नासत्यौ। आगच्छतम् । रथेन । सूर्यसदृशरूपेण । येन । बहु। धनम् । ऊहथुः । यजमानाय । मधुसदृशम् । सोमम् । पातुम् ।
उक्थेभिर्वागसे पुरूवसू अझैच नि हयामहे ।
शश्वत्कण्वानां सदसि प्रिये हि कं सोमं पपथुरश्विना ॥१०॥ उक्थेभिरक्।ि स्तोत्रशस्त्रः । रक्षणाय । अस्मदभिमुखम् । बहुधनावश्विनौ ! नि ह्वयामहे ।
१५
Sk.
१. अस्मदभिमुखा युवाम् Sk.
दानार्थे। ददतौ Sk. २. यैः M.
८. V. Madhava ignores इत् यज्ञसम्बद्धा इत्यर्थः। अथवा अध्वर | ६. तो M. इति ध्वरतेहिंसाकर्मणः क्रियावचनः।। १०. आगतम् Sk. अनुपहिसिता श्रीर्येषां तेऽध्वरश्रियः। | ११. सूर्यसंवृतेन, सूर्यरश्मिसदृशेन वा Sy.
लक्ष्मीवन्तो दर्शनीया इत्यर्थः Sk. | हिरण्यखचितत्वादत्यन्तोज्ज्वलेनेत्यर्थः ३. अस्मदनुष्ठेयानि त्रीणि सवनान्येवोपलक्ष्य Sy.
| १२. ० रूपेनण P. सवनशब्दो यज्ञनाम वा तदवयवप्रात- १३. यौ M. स्सवनमाध्यन्दिनसवनतृतीयसवनवचनो । १४. सर्वदा Sy. वा। ... सवनान्युप यज्ञानां वा . . . | १५. प्रापितवन्तौ स्थः। दत्तवन्तावित्यर्थः Sk. तदवयवानां प्रातस्सवनादीनां वा समीप १६. मधु is omitted by M. इत्यर्थः Sk.
१७. स्तोत्रशब्दैः P. ४. पिबन्ति M.
१८. सोमेन तर्पणाय Sk. ५. शोभनानां सुकृतानां कर्त्रे Sk. १६. अस्मद् is omitted by P. ६. शोभनानां च हविषां दात्रे यजमानाय Sk. | आत्माभिमुखम् Sk. ७. इषमन्नं पृञ्चन्ता। पृचिरत्र सामर्थ्या- | २०. बहुयज्ञं धनाविश्विनौ P.
For Private and Personal Use Only