________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.47.7. ]
२३२
[ १.४.२.२. याभिः कण्वमभिष्टिभिः प्रावतं युवमश्विना ।
ताभिः ष्वर स्माँ अवतं शुभस्पती पातं सोममृतावृधा ॥५॥
याभिः कण्वम् । वैः । कण्वम् । अभिगमनैः । प्रावतम् । युवाम् । अश्विनी ! तैः। अस्मानपि रक्षतम् । उदकस्य । पती ! पिबतञ्च । सोमम् । यज्ञस्य वर्धयितारौ ! सुः पूरणः।
सुदासै दस्रा वसु बिभ्रता रथे पृक्षो वहतमश्विना । रयिं समुद्रादुत वा दिवपर्यस्मे धत्तं पुरुस्पृहम् ॥६॥
सुदासे दस्रा। पंजवनाय सुदासे। दर्शनीयौ ! धनम् । रथे। बिभ्रतौ। अश्विनौ ! अन्नं च । आवहतम् । अस्मभ्यम् । अपि । अन्तरिक्षात् । दिवः । वा । आहृत्य । बहुभिः स्पृहणीयम् । रयिम् । धत्तम्।
यन्नासत्या परावति यद्वा स्थो अधि तुर्वशे । अतो रथेन सुवृता न आ गतं साकं सूर्यस्य रश्मिभिः ॥७॥
११
१७
यन्नासत्या। यदि। नासत्र
थः। यत्। वा। स्थः। अन्तिके। ततः। रथेन।
सुवर्तनेन । अस्मान् । आगच्छतम् । सह। सूर्यस्य । रश्मिभिरुषसि प्रादुर्भूतः ।।
१. कण्वा P.
११. प्रापितवन्तौ स्थः Sk. २. येभिः P.
१२. दिवा P. D. ३. याभिः... रक्षाभिः Sy.
१३. वानूत्य P. वां दूत्य D. वादृत्य M. युष्मदभ्यषणशीलाभिः। युष्मदन्वे- १४. दत्तम् Sk.
षणपराभिः। स्तुतिभिरित्यर्थः Sk. | १५. अमुष्मिन् लोक इत्यर्थः Sk. ४. चक्षुःप्रदानेन प्रकर्षेण रक्षितवन्तौ | १६. भवतः M. ___स्थः Sk.
१७. यदि Sk. ५. यूयम् P.
१८. स्थान्तिके M. ६. शोभनस्य कर्मणः पालकौ Sy. ___ अस्मिन्नेव लोक इत्यर्थः Sk. ७. पुराणः P.
१६. सुगतिना Sk. ८. वैज० P.
२०. सहयोगित्वमात्रमत्र रश्मीनाम् । अश्वि६. पिबतौ P.
नोरेव तु प्राधान्यम् Sk. १९. अश्विनावनं P. D.
२१. भूते M. अश्विनो वनं M.
| २२. V. Madhava ignores अधि
For Private and Personal Use Only