SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya si १.४.१.४. ] २३१ [ I.47.4. कण्वासः । युवयोः । स्तोत्रम् । कुर्वन्ति । यज्ञे । तेषाम् । सुष्ठु । शृणुतम्। ह्वानम् । अश्विना मधुमत्तमं पातं सोम॑मृतावृधा । अथाद्य देसा वसु बिभ्रता रथै दाश्वांसमुप॑ गच्छतम् ॥३॥ अश्विना मधुमत्तमम्। सोमपानानन्तरम् । दाश्वांसम्। धनेन सह। उपगच्छतमिति । त्रिषधस्थे बर्हिषि विश्ववेदसा मध्वा यज्ञं मिमिक्षतम् । कण्वासो वां सुतसोमा अभिद्यवो युवां हवन्ते अश्विना ॥४॥ त्रिषधस्थे। यस्मिन् बर्हिषि त्रयाणां धातूनां सहावस्थानं तत्रासीनौ। सर्वज्ञौ । मधुनेमम्। यज्ञम् । सेक्तुमिच्छतम् । कण्वाः । वाम् । अभिषुतसोमाः स्तोत्रादभिषवाच्च। अभिगतदीप्तयः । अश्विनौ ! हवन्ते । पादान्तरे वामिति प्रयुक्तम् । मधरेणc. १. P. reads तेरस्मानपि रक्षतमुदकस्य कपरिस्तरणं बहिः। अथवाऽऽहवनीया पती पिबतञ्च सोमं यज्ञस्य वर्धयितारौ दयोऽग्नयः सधस्थाः सहस्थातृत्वात्। ते सुपुराणः सुदासे दस्रा वैजवनाय त्रयो यस्मिन् तत्रिषधस्थम्। तस्मिसुदासे before कण्वासः।। स्त्रिषधस्थे बर्हिषि। सप्तमीनिर्देशाद् कण्वपुत्रा मेधाविन ऋत्विजो वा Sy. व्यवस्थितमिति शेषः Sk. कण्वपुत्रा मत्प्रभृतयः Sk. ६. अथवा विश्वमिति बहुनाम। वेद इत्यपि २. ०ताह्वानम् P. धननाम। विश्ववेदसा बहुधनी Sk. ३. सोमपानार्थम् Sy. १०. ०नेम D. ४. दाश्वांसं यजमानं दानार्थम् Sk. मधुरेण रसेन Sy. उदकेन Sk. ५. धानेन P. ११. अस्मदीयम् Sk. ६. सहा उपग० P. सहोपाग० D. M. | १२. अभिवर्षितुमिच्छतमित्यर्थः Sk. उपगम्य यजमानाय धनं दत्तमित्यर्थःSk. | १३. युवयोराय Sk. ७. V. Madhava ignores अश्विना। १४. ०षुतोसो० P. भिष्टुतसो० M. मधुमत्तमम् । पातम् । सोमम् । ऋता- | १५. स्तोत्रादषवान्याभिगत० P. वृधा। अद्य । दस्रा। रथे। अभिगता दीप्तियेस्तेऽभिद्यवः । ८. ०धस्ते D. ब्राहम्या दीप्तया दीप्ता इत्यर्थः । अथवा कक्ष्यात्रयरूपेणास्तीर्णतया त्रिषु स्थाने- धु इत्यहर्नाम। अत्यन्तदुष्प्रापं प्राप्त प्ववस्थिते... दर्भे स्थित्वा Sy. यागाहो यस्तेऽभिद्यवः Sk. सह तिष्ठन्ति येषु देवतास्तानि सध- | १६. पदा० P. D. M. स्थानि । सवनान्यत्राभिप्रेतानि। तानि १७. V. Madhava ignores युवाम् त्रीणि यस्मिस्तत्विषधस्थम्। सौमि- I and writes वामिति प्रयुक्तम् For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy