SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra I.47.2. ] www.kobatirth.org २३० अमित्रान् वीरयत्येष इत्यर्थः केवले भवेत् । कल्याण वीरमित्यर्थे समस्तस्य प्रदर्शयेत् ॥८॥ तात्पर्य यदि पूर्वस्मिंस्तदा तत्र स्वरो भवेत् । “ऋष्णवीरस्य बृहतः” इति तत्र निदर्शनम् ॥६॥ Acharya Shri Kailassagarsuri Gyanmandir सर्वेष्वेषु समासेषु कार्या सूक्ष्मेक्षिका बुधैः । पदेषु चासमस्तेषु शुद्धमर्थमभीप्सुभिः ॥ १० ॥ प्रकृतौ प्रत्यये वापि स्वरो यत्र व्यवस्थितः । तात्पर्य तत्र शब्दस्य स्थापयेदिति निर्णयः ॥ ११॥ I.47. अ॒य॑ वा॒ मधु॑मत्तमः सु॒तः सोमं ऋतावृधा । तम॑श्विना पिबतं ति॒रोच॑ह्वयं ध॒त्तं रत्नानि दा॒शुषे॑ ॥ १ ॥ C अयं वाम् । प्रस्कण्वः ।अयम् । युवयोः । सुतः । सोमः । तम् । पिबतमिति । १. अमिद्वीर० M. Cf. वीरो वीरयत्यमित्रान् N. 1. 7. २. ०ण वीर्यमि० R. M. Cf. वीरवन्तः कल्याणवीरा वा । N. 1. 7. ३. ०न्तद P. ४. RV. I. 52. 130. Raja's reference of this quotation त्रि॒व॒न्धुरेण॑ त्रि॒वृता॑ सु॒पेश॑सा॒ रथ॒ना या॑तमश्विना । कण्वा॑सो वा॒ ब्रह्म॑ कृ॒ण्वन्त्यध्व॒रे तेषां॒ सु भ॑णुतं॒ हव॑म् ॥२॥ त्रिवन्धुरेण । त्रयो यस्य वन्धुरास्तेन । त्रिकोणेन । सुरूपेण । रथेन । आयातम्। अश्विनौ! is wrong. ५. व्वेषां ० P. D. M. ६. कार्य M. ७. तादर्थ्य एषा चतुर्थी । युवयोरर्थाय Sk. [ १.४.१.२. ८. तमिम् P. ६. पिबति P. १०. V.Mādhava ignores मधुमत्तमः । ऋतावृधा । अश्विना । तिरोअह्नघम् । धत्तम् । रत्नानि । दाशुषे ११. उन्नतानतरूपत्रिविधबन्धनकाष्ठयुक्तेन For Private and Personal Use Only Sy. सारथिस्थानं वन्धुर उच्यते Sk. १२. अप्रतिहतगतितया लोकत्रये वर्तमानेन Sy. त्रिभिश्चक्रर्वर्तते गच्छतीति त्रिवृत् । तेन त्रिवृता Sk. १३. शोभनसुवर्णयुक्तेन Sy.
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy