________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२२६
€
१०
अन्तोदात्तः समासस्यो “विश्वामित्रस्य रक्षति" ।
श्राद्युदात्ताः समासस्था अन्तोदात्ता भवन्ति च । अन्तोदात्ताश्चायुदात्तास्त्यजन्तः प्राकृतं स्वरम् ॥२॥
४
विश्वशब्द आद्युदात्तो “विश्वे' दे॒वासो अ॒स्त्रः" ।
8
=
“विश्वं॑ सम॒त्रिणं दह” “पति॒र्विश्व॑स्य॒ भूम॑न॒ः” ॥३॥
११
१३
"अ॒ग्निं च॑ वि॒श्वश॑भुव॒माप॑श्च वि॒श्वभे॑षजः” ॥ ४ ॥
१. ०न्तं M.
२. प्रकृति P. D. प्रकृतं M. ३. विश्वे R.
[
१३
१४
१५
१६
तत्राहुः कारणमिदं विश्यर्यः केवले स्फुटः ।
समस्ते तु प्रत्ययार्थः प्रकृत्यर्थोपसर्जनः ॥ ५ ॥
२०
अन्तोदात्तो वीरशब्दः “स घ वीरो न रिष्यति” ।
दर्शयेदसमस्तार्थमयं व्याप्त
इतीदृशम् ।
मित्रं व्याप्तस्य सर्वस्य समस्तेऽर्थे प्रदर्शयेत् ॥ ६ ॥
४. ० सोऽस्त्रि ० R. M. अत्रधा D. short by one
५. RV. I. 3. 94. ६. ०मि० D.
Acharya Shri Kailassagarsuri Gyanmandir
अस्त्रीयधः P.
Raja's text is syllable in b.
1st astaka 4th. ch. Introductory.
३३
२३
आयुदात्तो बहुव्रीहौ " र॒यिं वहतं सु॒वीर॑म्” ॥७॥
is wrong.
८. RV. IX 101. 7. ६. मित्रस्य omitted by P. १०. RV. III. 53. 12.
७. RV. I. 36. 14. Raja's reference of this quotation
११. अग्निश्च R.
१२. RV. I. 23. 200d.
१३. ०हुत P.
१४. ०णमिति दं P.
१५. ०र्थ R.
१६. ०टं P.
१७. प्रकृत्यर्थः प्रत्ययार्थोप० R प्रत्ययार्थः
प्रत्यर्थोपसर्जनं P.
For Private and Personal Use Only
१८. समर्थेऽर्थं P.
१६. प्रदर्शयन् P. D.
२०. सखा R. P. D. M. २१. RV. I. 18. 44.
२२. Raja reads रथं for रयिम् २३. RV. I. 34. 12.