________________
Shri Mahavir Jain Aradhana Kendra
Ist astaka 4th. ch. Introductory.
1
यु॒वोरु॒षा अनु॒ श्रियं॒ परि॑ज्मनोरु॒पाच॑रत् । ऋ॒ता व॑नो अ॒क्तुभि॑ः ॥१४॥
www.kobatirth.org
४
युवोरुषाः । युवयोः । श्रियम् । उषाः । अनूपाचरत् पश्चाद् युवयोरागच्छति ।
6
गन्त्रोः । यज्ञान् युवाम्। रात्रिभिर्गच्छन्तीभिः सह। सम्भजथः।
उ॒भा पि॑बतमश्विनो॒भा न॒ शर्म॑ यच्छतम् । अ॒वि॒िद्वयाभिरू॒तिभि॑ः ॥ १५ ॥
१. युवयोरुषाः M.
२. युवो P. M . युवो: D.
२२८
उभा पिबतम्। उभौ सोमम्। अश्विनौ ! पिबतम् । उभौ च। अस्मभ्यम्। सुखम्। यच्छतम् । रक्षणपरैः । गमनैरिति ।
१०
90
इत्थं तृतीयमध्यायं व्याकरोत् प्रथमेऽष्टके ।
११
विश्वामित्रकुले जातो माधवः सुन्दरीसुतः ॥
[थ चतुर्थोऽध्यायः ]
“अ॒यं वा॒ मधु॑मत्तमः” माधवो व्यचिकीर्षति । प्रदर्शयन्समस्तानां
स्वरव्यत्यास कारणम् ॥ १ ॥
शब्दस्य
पश्चात् Sk.
Acharya Shri Kailassagarsuri Gyanmandir
युवोरित्येतदन्वित्येतेन सम्बध्यते । अनुपश्चाद्भावे ।
युवयोः
ज्योतिर्लक्षणाम् Sk.
उपागच्छति प्रतिपद्यते । अश्विनोहर्घुवं मध्यरात्रात् कालः । ततः पर उषसः । अथवा युवोरित्येतत् श्रियमित्येतेन सम्बध्यते । युवयोः श्रियमुषा अनूपाचरद् अनुगच्छति । युवयोः श्रिया सदृशीत्यर्थः Sk.
३. थियम् M.
४. ०चरथ P.
५. ० श्चाद्विवयो० P. ० श्चाद्धि वयो० D. ६. गच्छन्तो P. गन्तो: D. गन्त्र्योः M.
अथवा
७. यज्ञगतानि हवींषि Sy. ८. रात्रिपर्यायैः सम्बद्धानित्यर्थः । अक्तुशब्दोऽत्र सोमवचनः ।..... सोमैः सम्बद्धान् । सोमयागानित्यर्थः Sk.
8. गृहं सुखं वा Sk.
१०. अविद्रियाभिः प्रशस्ताभिः, ऊतिभिः
रक्षाभि: Sy. अविद्रियाभिः
अविदारणीभिः । . ऊतिभिः पालनैस्सह । स्थिराणि च पालनानीत्यर्थः Sk.
११. Ms. D. puts the figure ॥४६॥ here to indicate the end of the fortysixth hymn. No such number is given in P. and M.
१२. RV. I. 47. 1.
For Private and Personal Use Only