________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२७
१.३.३५.३. ] ___ २२७
[ I.46.13. अभूदु पारमेत पन्था ऋतस्य साधुया । प्रदर्शि वि स्रुतिर्दिवः ॥११॥
अभूदु पारम् । अपरां दिशं प्रति गन्तुमुचुक्तस्य । आदित्यस्य । साधुः । अभवत् । पन्थाः । दिवः। मध्ये कश्चन। मार्गोऽपि । अदर्शि येन सूर्यो गच्छति । तत्तदिश्विोरवौ जरिता प्रति भूषति । मदे सोमस्य पितोः ॥१२॥
तत्तदित्। उपसि। तत् तत् । एव । अश्विनोराश्रितविषयम् । रक्षणम् । स्तोता। अलङ्करोति प्रकाशयति यद्रक्षणम् । सोमस्य। मदे। पूरयतोरभूदिति। वाचूना विवस्व॑ति॒ सोम॑स्य पीत्या म॒रा । मनुष्वच्छंभू आ गतम् ॥१३॥
वावसाना । वसनशीलौ । यजमाने । सोमपानेन । स्तोत्रेण च हेतुना । सुखस्य भावयितारौ। नरवदिह। आगतम् अपिवा मनोरिव यज्ञे।
१
१७
१. अपारं M.
१०. शुतोराश्रि० P. राश्रु० D. रात्रैः पारभूतमुदयाद्रि गन्तुम् Sy. अस्मद्विषयम् Sy. २. ०द्युक्तः स्याविः M. ऋतस्य यज्ञस्य Sk. | ११. भवति Sk. ३. कीदृशमहः? साधुया साधु शोभनम् Sk. | १२. यद्रक्षक्षणा P. ४. पथिस्थानीयत्वाद् आपतत्यनेन यज्ञ इति १३. सोमेन मत्तयोः सतोरित्यर्थः Sk. ___ वा पन्था अहरत्राभिप्रेतः। अहरपि | १४. कम् ? सामर्थ्यात् स्तोतारमेव। एतप्रवृत्तमित्यर्थः Sk.
दुक्तं भवति। यदीयन सोमेनाश्विना५. द्योतनात्मकस्य सूर्यस्य Sy.
वात्मानं तर्पयतस्तं यद्यदुष्कृष्टं पालन सूर्यलोकस्य Sk.
तेन तेन पालयत इति Sk. ६. प्रसृता दीप्तिः Sy.
१५. यत्तच्छब्दावध्याहृत्यैकवाक्यता नेया। ७. अदर्शनी P. D. एतदुक्तं भवति।।
... अत्यर्थ वसनशीलौ व्यवस्थानअभत् प्रभाऽऽदित्यरश्मीनाम् । सूोजप| बोलीहिरण्यसदृश उदयाभिमुखोऽभूत् । यज्ञपरिसमाप्त्यर्थमहरपि प्रवृत्तम् । अतः |
१६. यजमाननामधेयमेतच्छाकपूणिना पठिपरं भवतोर्यागकालोऽतिवर्तते Sk. । तम्। तेन चात्र स्वगृहं प्रतिपाद्यते। ८. V. Madhava ignores उ यजमानगृह इत्यर्थः Sk. ६. तच्छब्दश्रुतेर्योगार्थसम्बन्धो यच्छब्दो- १७. सोमपानार्थ स्तुत्यर्थ चेत्यर्थः Sk. ऽध्याहर्तव्यः। . . . यद्यदुत्कृष्टम् ।... १८. मनाविव Sy.
| १६. मनोमिव P.
Sk.
For Private and Personal Use Only