SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.46.10. ] २२६ [ १.३.३४.५. दिवस्कण्वास इन्दवो वसु सिन्धूनां पदे । खं वृत्रि कुह धित्सथः ॥६॥ दिवस्कण्वासः। दिवः पतन्ति । हे कण्वाः ! दीप्ता रश्मयः । वासकमादित्याख्यं तेजश्च । अपाम् । स्थाने प्रादुर्भवति तत्र युवामश्विनौ ! स्वम्। रूपम् । कस्मिन् । निधातुमिच्छथः । अभूदु भा उ अंशवे हिरण्यं प्रति॒ि सूर्यः । व्यख्यज्जिह्वयासितः ॥१०॥ अभूदु भाः। अभूत् । दीप्तिः। रश्मेरनन्तरमुदयवेलायाम् । हिरण्यम् । प्रत्यासीत् सूर्यस्तत्सदृशोऽभवदित्यर्थस्तदनन्तरम् । जिह्वया ज्वालया। अबद्धः । प्रकाशयति सर्वं जगत् ।। १. दिव इत्यपादानपञ्चमीनिर्देशाद्योग्य- ७. स्वस्थाने Sk. क्रियाध्याहारः। दिव आगतयो- ८. धारयितुम्। . . . स्वशरीरेण वर्तेथे रश्विनोः Sk. येनास्मद्यज्ञानागच्छथ इत्यर्थः Sk. २. कण्वपुत्राः। यद्वा मेधाविन ऋत्विजः | ६. ०प्तिरश्मे P. D. Sy. मत्पितुः कण्वस्यापत्यभूता मत्पुत्रा- उषःकालीनरश्मिसिद्धयर्थम् Sy. दयः। अथवा कण्व इति मेधाविनाम । अंशवो रश्मयः। षष्ठीबहुवचनस्य मेधाविन ऋत्विजो मत्पुत्रादयो वा Sk. स्थान इदं चतुर्थ्य कवचनम्। अंशूना३. P. D. M. read वा after रश्मयः मादित्यरश्मीनाम् Sk. ४. अस्मदादिनिवासहेतुभूतमुषःकालीनं १०. ०ण्यमप्र० P. D. M. ज्योतिः Sy. प्रतिशब्दोऽत्र सामर्थ्यादुपमायां द्रष्टव्यः। सोमधनम् । धनतया चात्र तद्वत्त्वं स्वा सूर्योऽपि हिरण्यमिव। सूर्योऽप्युदयाभिमित्वं प्रतिपाद्यते। दिव आगता मुखीभूत इत्यर्थः । उदयवेलायां हिरण्य. वश्विनौ सोमानां स्वामिनी भविष्यतः। सदृशः सूर्यो भवति । हिरण्यसदृशी च भा दिव आगताभ्यामश्विभ्यां वयं सोमं | अभूच्च Sk. दास्याम इत्यर्थः Sk. ११. जिह्वायां P. जिह्वास्थानीयत्वादत्र ५. ०श्चापादां P. ०श्चापदां D. M. जिह्वाऽऽदित्यदीप्तिरुच्यते । उद्यन् सिन्धवोत्र स्यन्दनादाहुतय उच्यन्ते। ह्यादित्यो रसानादत्ते जिह्वास्थानीयया तासां पदं स्थानं यज्ञः। तत्र। सर्वाहुतीनां स्थानभूते यज्ञ इत्यर्थः। अथवा दीप्तयेत्यर्थः Sk. सिन्धवोत्राप उच्यन्ते . . . तासां १२. ०लायां बद्धा P. ०लया बद्धः D. M. पदमन्तरिक्षम्। पञ्चम्यर्थे सप्तमी। स्वकीयदीप्तेः सूर्यप्रवेशेन स्वयं कृष्णो अपां स्थानादन्तरिक्षात् । दिवो वाऽ- भूत्वा Sy. न्तरिक्षाद्वागतयोरित्यर्थः Sk. १३. त्रैलोक्यं वा दिशो वा Sk. ६. ०मग्निना D. | १४. V. Madhava ignores उ। उ For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy