SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.३.३४.३. ] २२५ [ I.46.8. या नः पीपरदश्विना ज्योतिष्मती तमस्तिरः । तामसे रोसामिषम् ॥६॥ ___ या नः पीपरत् । यदन्नम् । अस्मान् । उज्ज्वलम् । अश्विनौ ! दारिद्रयलक्षणात् तमसः। अन्यत्र । पारयति । तत् । अन्नम् । अस्मभ्यम् । दत्तम्। आ नौ नावा मतीनां यतं पाराय गन्तवे । युञ्जाथामश्विना रथम् ॥७॥ ___ आ नो नावा। आयातम् । अस्माकं भवतोः । नावा। स्तोत्राणाम् । पारम् । गन्तुम् । जलमुत्तीर्य । अश्विनौ । आगच्छतस्तत ऊर्ध्वं गमनार्थम् । रथं च । युञ्जाथामिति । अरित्रं वां दिवस्पृथु तीर्थे सिन्धूनां रथः । धिया युयुज्र इन्दवः ॥८॥ अरित्रं वाम् । समुद्रगमनसाधनं जलपात्रम् । वाम् । दिवोऽपि । पृथग् भवत्यथ । जलानाम् । उत्तरणदेशे। रथ उपतिष्ठति । कर्मणा नानाविधेन यज्ञे । सोमाश्च भवद्भ्याम् । युज्यन्ते । १३ १. यानावपरां P. याना पी० D. प्राप्तिसम्बद्धान् कर्तुमित्यर्थः। फल२. अस्माद् P. D. अस्माकम् Sk. प्राप्त्यन्ता हि सर्वाभिलाषाः Sk. ३. रसवीर्यादिरूपज्योतिर्युक्ता Sy. ज्यो- ६. युक्तातथामिति P. ___तिषा सारवती सर्वलोकप्रकाशा वा Sk. किञ्चास्मान् प्रत्यागन्तुम् । ... यत्र ४. दारिद्र्यरूपमन्धकारं . . . भन्तहितं नावा गन्तव्यं जले तत्र नावाज्यातम् । विनष्टं कृत्वा Sy. यत्र रथेन स्थले तत्र रथेनेत्यर्थः Sk. ५. तमस्तिरः। तिरस्सत इति प्राप्तस्य १०. Omitted by M. नाम। प्राप्तं मानसं तमः। येनानेन ११. गच्छति येन नौस्तवरित्रम्। अपल्लक पुत्रदारपोषणशक्तिप्रतिघातजेन मानसेन इत्यपभ्रंशेन यन्नाविकानां प्रसिद्ध व्याप्ताः . . . अथवा न इति द्वितीया। तत् Sk. यानस्मान् ... पूरयति । तर्पयतीत्यर्थः।। १२. विस्तीर्णम् Sy. विस्तीर्णतरम् Sk. ज्योतिष्मती च। तमस्तिरः। ... तम- | | १३. समुद्राणाम् Sy. नदीनाम् Sk. स्तिरस्करोति। तिरस्कारेण चात्र प्रकाशो | १४. ०रदे० M. लक्ष्यते। सर्वलोकप्रकाशा भवन्तीत्यर्थः | १५. जले स्थले च गमनसाधनं युवयोरस्तीSk. त्यर्थः Sk. ६. अस्मान् Sk. १६. अभिषवादिसंस्कारकर्मणा Sk. ७. अन्तम् Sk. १७. अभिषवादिभिः संस्कारैः संस्कृता इत्यर्थः। ८. अश्विनावागमिष्यतः। तावागतौ यक्ष्या- एतज् ज्ञात्वा गमनसाधनानां गमन महे। ताविष्टौ कामान्नः सम्पादयिष्यतः। प्रयोजनस्य पिपासितस्य सोमस्य विद्यइत्येवमादिकामानामभिलाषलक्षणानाम- मानत्वाद् आगच्छतमित्यर्थः Sk. स्मन्मतीनां पारमन्तं गन्तुम् । युष्मदा- १८. पद्भ्यां M. गमनसम्बद्धानस्मदभिलाषान् फल- | १६. युक्ताः Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy