SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.46.5. ] २२४ [ १.३.३३.५. पूरयिता। कृतस्य कर्मणः । पालयिता। द्रष्टाऽदित्यस्तत्र वां स्तोमीति। आदारो वी मतीनां नासत्या मतवचसा । पातं सोम॑स्य धृष्णुया ॥५॥ आदारो वाम् । तीव्रत्वादादारकः । युवयोः । बुद्धीनां सोमः। नासत्यौ ! प्रियस्तोत्रौ ! तम् । सोमम् । पिबत। मनसो धर्षणम् । १. पूरयिता सोमेन। देवानां होतृत्वात् । इत्यादिभिरग्निरेवोच्यते नादित्यः Sk. सर्वदेवानामग्निः सोमेन पूरयिता Sk. | ३. वा P. २. कुटस्य चर्षणिः कर्मणो द्रष्टा Sy. ४. आदरो M. पिता पालयिता यज्ञस्य कृत्स्नस्य वा | ५. कीप्रत्वादादरकः P. प्रेरकः Sy. जगतः। कुटस्य चर्षणिः। कुट कौटि ___ आवार इति ण्यन्तस्याद्रियते रूपम् । ल्य इत्यस्य कुटो यज्ञविभ्रंश उच्यते। . . . आदरयिता Sk. स हि श्रुतिविहितादृजोर्मार्गादपेतश्च। तस्य चर्षणिर्द्रष्टा। अथवा ६. बुद्धानां P. कुटिलचित्तः कुटः शठः पुमान् । तस्य स्तुतीनाम्। युष्मत्स्तुतीराद्रियमाणाद्रष्टा। भक्ताभक्तयोः पुंसोविशेषज्ञ | नामत्विजां प्रयोजक इत्यर्थः। अग्निहि इत्यर्थः। अथवा कुटशब्दः कृतशब्द- वैव्यो होता तदधिष्ठितास्तु मानुषाः पर्यायः। कृतस्य पुण्यस्य पापस्य च स्तुवन्तीत्यग्नेः स्तुतीराद्रियमाणान् द्रष्टेति । यास्कस्तु जारोऽपामित्यादिभि ऋत्विजः प्रति प्रयोजकत्वम् । अथवा - वार इति ण्यन्तस्यैव चाद्रियते रूपम् । रादित्य उच्यत इति मन्यते। . . . वां मतीनामित्यपि मतयो यजमानानां तदनुपपन्नम्। अपां पिपति पपुरिरिति बुद्धयः। आदरिता युवयोर्बुद्धीनाम् । सोमलक्षणेन हविषाश्विपूरणस्यादित्येऽ अत्यन्तं युष्मत्परिचर्यापरत्वाधुवां मनसा सम्भवात्। रसानुप्रदानान्मध्यमस्याऽ- चिन्तयतस्तस्याप्यादरितेत्यर्थः Sk. नाश्विनत्वप्रसङ्गाच्च। हविषोदकेनापां| ७. सोमपा P. जार इत्यादिगुणयुक्त आवित्यः पिपर्ती ८. नासत्यनामानौ। अथवा सत्यावेव त्यादित्यव्यापारप्रधानत्वादस्या ऋचः नासत्यौ। द्वौ प्रतिषेधौ प्रकृतिं गमयतः। सत्यपि नरेत्यश्विनोः सम्बोधने। ... सत्यावेव Sk. नच यथाग्न्यभिधानपक्षे सोमलक्षणेन | ६. अभिमतवचनेन Sk. हविषाऽग्निः। हे नरौ युवां पूरयती- १०. स्तोमं P. त्येवमश्विनोः प्राधान्यश्रवणादाश्विनत्व ____सोमस्य वैकदेशं स्वांशलक्षणम् Sk. मेवमादित्याभिधाने सम्भवत्युवकेनाश्वि | ११. प्रथमाया अयं यादेशः। क्रियाविशेषणनोरपूर्यमाणत्वात् । आदित्यो हि मध्यम ञ्चैतद् द्रष्टव्यम्। धृष्णु यद् धृष्टं प्रगवोदकेन पूरयेद् भूमि वा नाश्विनौ। ल्भम् । निःशङ्कौ सर्वलोकप्रकाशं पिबततस्माद्यथा व्याख्यातमपां जार मित्यर्थः Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy