SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२३ १.३.३३.४. ] [ I.46.4. या दस्रा सिन्धुमातरा मनोतरा रयीणाम् । धिया देवा वसुविदा ॥२॥ ___ या दस्रा। यौ। दर्शनीयो । नदीनां निर्मातारी । धनानाम् । अनुमन्तारी । कर्मणा। देवौ। वसूनां लम्भयितारी ती स्तौमि। वच्यन्तै वा ककुहासौ जूर्णामिधि विष्टपि । यहां रथो विम॒ष्पात् ॥३॥ _वच्यन्ते वाम् । उच्यन्ते । युवयोः । स्तोत्राणि । जीर्णायाम् । रात्रा अपररात्रे विष्ट– रात्रिविष्टम्भनात् । यस्मिन् काले । युवयोः । रथः। अश्वैः । पतति। हुविषां जारो अपां पिपर्ति पपुरिनरा । पिता कुटस्य चर्षणिः ॥४॥ हविषा जारः। हविषा। अपाम्। जारयिता तेजसा द्यावापृथिवी। नेतारी ! १. दस्रौ P. द्यौर्णेत्युच्यते Sk. २. Omitted by P. १४. स्वर्गलोके Sy. ३. दस्रनामानौ। यद्यपि चाश्विनोरेको १५. विष्टर्व P. विष्टभ M. विष्टबिति दिवोवस्रनामानासत्यनामापरस्तथापि साहच- ऽभिधानम् । जीर्णाया दिव उपरि Sk. दिन्यतरनाम्नापि सर्वत्रोभयोर्व्यपदेशः।। १६. सुव० M. १७. पक्षिसदृशः Sk. ... अथवा... दर्शनीयौ। अथवा... | १८. V. Madhava ignores अधि शत्रूणामुपक्षपयितारौ Sk. १६. हविषापां जरयिता। पिपति पपुरिरिति ४. समुद्रमातृकौ। यद्यपि सूर्याचन्द्रमसावेव पृणातिनिगमौ वा। प्रीणातिनिगमौ वा। समुद्रजौ, तथाप्यश्विनोः केषाञ्चिन्मते पिता कृतस्य कर्मणश्चायितादित्यः तरूपत्वात्तथात्वम् Sy. _N.5.24. २०. सोमलक्षणेन Sk. ५. निर्मि० P. वृष्टिद्वारेण Sk. २१. ०षा वां P. ०षा चा D. ०षां वा M. ६. मनसा तारयितारौ Sy. ज्ञातृतरौ।... २२. जरयता P. अथवा...याचितारौ हविर्लक्षणानां अपाञ्च जरयिताग्निः । कथम् ? जठरावधनानाम् । अथवा ... दातृतरौ धनाना- स्थस्तावदशितपीतं जरयंस्तदन्तर्गता अपो मित्यर्थः Sk.. जरयति। अतोऽग्निर्भवत्यपां जारः। ७. ०णां P. M. प्रज्ञया Sk. अथवाऽपामित्येतद्धविषेत्येतेन सम्बध्य८. निवासस्थानस्य Sy. ते। वसतीवर्येकधानालक्षणानामपां ६. लब्धारौ Sk. सम्बन्धिना सोमलक्षणेन। वसती१०. Omitted by P. वर्येकधानामिश्रेण सोमेनेत्यर्थः। जार ११. वचतिर्गत्यर्थः। गच्छन्ति Sk. आहारस्य जरयिताग्निः पिपति ... १२. स्वभूताः . . . महान्तोऽश्वाः Sk. पूरयति । कम् ? प्रकरणसामर्थ्याद् युवा१३. ०या M. नानाशास्त्रैः स्तुतायाम् Sy. मश्विनौ । बहुसोमं युवामश्विभ्यां ददाती आदिसृष्टावुत्पन्नत्वाद् अत्यन्तचिरन्तनी त्यर्थः Sk. २३. मनुष्याकारौ Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy