________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १.३.३३.१.
L.46.I. ]
२२२ प्रातर्याव्णः सहस्कृत सोमपेयाय सन्त्य ।
इहाद्य दैव्यं जनं बर्हिरा सादया वसो ॥६॥
प्रातर्याव्णः। प्रातर्याव्णो देवान्। मथनबलेन कृत ! सोमपानार्थम्। भजनीय ! अस्मिन् यज्ञे । बर्हिः । आसादय । दैव्यम् । जनम् । वासयितः ! पूर्वार्धस्य संग्रह उत्तरः।
अर्वाञ्चं दैव्यं जनमग्ने यक्ष्व सहूतिभिः ।
अयं सोमः सुदानवस्तं पात तरोअह्वयम् ॥१०॥ अर्वाञ्चं दैव्यम् । अस्मदभिमुखम् । दैव्यम् । जनम् । अग्ने ! यज। समानाह्वानस्तत्तदनुचरैः सह । अथ देवानाह-अयम् । सोमोऽभिषुतः । शोभनदानाः ! तम् । पिबत । पूर्वस्मिन्नहनि तिरोभूते जातमथवा प्राप्तेऽहनि प्रादुर्भूतमिति।"
I.46. एषो उषा अपूर्व्या व्युच्छति मिया दिवः । स्तुषे वामश्विना बृहत् ॥१॥
एषो उषाः। यतः पूर्वमन्यो न प्रादुर्भवति सा। एषा अपूर्यो । प्रादुर्भवति । दिवो दुहितुत्वात् । प्रिया तत्राहम् । बृहता स्तोत्रेण । वाम् । अश्विनौ ! स्तौमि भवतोः काले।
१. र्यान्नः M.
यः सोम उत्तरेऽहनि हूयते तस्यैतन्नाम२. Omitted by D.
धेयम् Sy. १०. जत० P. प्रातर्ये यज्ञान प्रति गच्छन्ति ते देवाःप्रात- ११. ०र्भवतमिति P. र्यावाण: Sk.
१२. Ms. D. puts the figure ॥४५॥ ३. सहसा कृत ! बलादुत्पादित! प्राणाद्धि here to indicate the end of
बलान्मथ्यमानोऽयं जायते। तेनैवमा- the fortyfifth hymn. No such मन्त्र्यते सहस्कृतेति Sk.
number is given in P. and M. ४. ज भज० P. फलदातः Sy. दातः Sk. | १३. यतः पूर्वाऽन्या नास्ति साऽपूर्वा । ५. प्रशस्य धनवन् वा Sk.
सर्वप्रथमेत्यर्थः। अपूर्वैवापूा Sk. ६. आग्ने M.
१४. र्वा P. १५. तमो वर्जयति Sy. ७. युगपदाहूयेत्यर्थः। अथवा सहाह्वातारः विवासयति। तमांसि विवासयत्युदि
सहूतयः।... सहाह्वातृभिरन्यरग्निभिः तेत्यर्थः Sk. १६. दिवा M. सहाहूयेत्यर्थः Sk.
१७. प्रियः M. अत्यन्तसाहचर्याद दिवः ८. देवान्तरैः सह Sy
प्रियोषेत्यभिधीयते Sk. ६. पूर्वस्मिन्न होतारः हनि P. १८. बृहन्महत् सुवित्यर्थः Sk.
एतन्नामकम्। पूर्वस्मिन् अनयभिषुतो । १६. V. Madhava ignores उ
For Private and Personal Use Only