________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२१
१.३.३२.३. ]
[ I.45.8. त्वां चित्रश्रवस्तम हवन्ते विक्षु जन्तवः ।
शोचिष्कैशं पुरुमियाग्ने हुन्याय वोहवे ॥६॥
त्वां चित्रश्रवस्तम । चित्रश्रवसश्रुतेन योऽतिशेषे । यं त्वां स्तुतिभिः । मनुष्येषु । जाताः। भजन्ते । ज्वालाकेशम् । बहुप्रियः । अग्ने ! हविषः। वहनाय ।
नि त्वा होतारमृत्विज दधिरे वसुवित्तमम् ।
श्रुत्कणं सुप्रथस्तमं विप्रो अग्ने दिविष्टिषु ॥७॥ नि त्वा होतारम् । निदधिरे। त्वाम्। होतारम्। ऋत्विजम् । अतिशयेन धनानां लम्भयितारम् । श्रुत्कर्णम् । सर्वतः पृथुतमम् । मेधाविनः । अग्ने ! दिवसागमनेष्वहर्मुखेषु ।
आ त्वा विना अचुच्यवुः सुतसोमा अभि प्रयः। बृहद्भा बिभ्रतो हविरग्ने माय दाशुषे ॥८॥
आ त्वा विप्राः। आगमयन्ति । त्वाम् । अभिष्टुतसोमाः । मेधाविनः । सोमलक्षणमन्नम् । अभि । बृहती । दीप्तिः । हविश्च । धारयन्तः । अग्ने । मयि । यजमानाय होतारः।
१
.
१. त्वञ्चित्रं श्रवत्तम P. स्तमः M. १३. लब्धृतमम् Sk. १४. श्रुत्कर्तुम् M. २. ०श्रवणश्रु० D.
श्रुतिशीलः कर्णो यस्य तम् Sk. अतिशयेन विविधहवीरूपान्नयुक्त ! Sy. | १५. अतिशयेन प्रख्यातम् Sy. अतिशयेन पूज्यं चित्रं वाऽग्नं वा धनं | १६. इष्टय एषणानि। दिवः स्वर्गस्यैषणानि वा यशो वा यस्य स चित्रश्रवस्तमः। येष यागेष ते दिविष्टयः Sy.
तस्य सम्बोधनं हे चित्रश्रवस्तम Sk. दिवमिष्यते याभिर्गन्तुं ता दिविष्टय३. ष P. ४. प्रजासूत्पन्ना यजमानाः Sy. स्तासु। यागेष्वित्यर्थः Sk. मनुष्यलोकेषु Sk.
| १७. ०गयन्ति M. ५. जन्तवो मनुष्याः Sk.
___ आच्यावयन्ति। आह्वयन्तीत्यर्थः Sk. ६. भवन्ते M. आह्वयन्ति Sy. १८. हविर्लक्षणमन्नमभिलक्ष्य Sy. ७. ०श P. D.
१६. ०तीः P. M. महान्तम् Sy. शोचिर्दीप्तिालाख्या। सा केश- बृहती भा दीप्तिर्यस्य तद् बृहद्भाः। स्थानीया यस्य स शोचिष्केशः। तं स्वदीप्त्याऽत्यन्तदीप्तम् Sk. शोचिष्केशम् Sk.
२०. दीप्तीः P. भासमानम् Sy. 5. Omitted by P. and D. २१. मत्ताय M. • ६. बहुप्रियागे M. १०. हवनाय M. मनुष्यस्य यजमानस्यार्थाय Sk. ११. हि M. १२. स्थापयन्ति Sk. | २२. होतरः P.
For Private and Personal Use Only