________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.45.5.]
२२०
[ १.३.३१.५. प्रियमेधवदंत्रिवज्जातवेदो विरूपवत् ।
अङ्गिरस्वन्महित प्रस्कण्वस्य श्रुधी हव॑म् ॥३॥ प्रियमेधवत् । प्रियमेधादिचतुष्कस्येव । महाकर्मन्! प्रस्कण्वस्यापि । शृणु। ह्वानमिति ।
महिकेरव ऊतयै प्रियमेधा अहूषत ।
राजन्तमध्वराणामग्निं शुक्रणं शोचिषा ॥४॥ महिकरवः। महाकर्माणः। ऊतये। प्रियमेधास्त्वाम् । अषत। ईशानम् । यज्ञानाम् । अग्निम् । शुक्रेण । तेजसा।
घृताहवन सन्त्येमा उ षु श्रृंधी गिरः ।
याभिः कण्वस्य सूनो हवन्तेऽव॑से त्वा ॥५॥ घृताहवन । प्रियघृतहविष्क ! भजनशील ! इमाः । स्तुतीः । शृणु। याभिः । कण्वपुत्राः ।
रक्षणाय । त्वाम् । हवन्ते ।
१. Omitted by P. and D. ७. आहूतवन्त आह्वयन्ति वा Sk.
प्रियमेधः। प्रियाऽस्य मेधा। यथ- ८. ०मेधाः स्वामहूषत्रे ईशानां M. तेषामृषीणामेवं प्रस्कण्वस्य शृणु ह्वा- दीप्यमानम् Sy. नम्। प्रस्कण्वः कण्वस्य पुत्रः। कण्व- ६. शुक्रवर्णया दीप्त्या दीप्तमित्यर्थः। अथवा प्रभवः। यथा प्राग्नम्। अचिषि भृगुः शुक्रेण च शोचिषेत्येतद्राजन्तमध्वराणासम्बभूव। भृगुर्भुज्यमानो न देहे। मित्येतेन सम्बध्यते। राजतिश्च अङ्गारेष्वङ्गिराः। अङ्गारा अङ्कनाः दीप्त्यर्थः। शुक्रण शोचिषा राजन्तं (अञ्चनाः)। अत्रैव तृतीयमृच्छते- दीप्यमानम्। क्व? अध्वराणाम्। त्यूचुः। तस्मादत्रिः। न त्रय इति। षष्ठीनिर्देशान्मध्य इति वाक्यशेषः। विखननाद्वैखानसः। भरणाद् भारद्वाजः। यज्ञानां मध्ये। वेदिस्थमित्यर्थः Sk. विरूपो नानारूपः। महिव्रतो महाव्रत | १०. ०वनः M. घृतेनाहूयमान ! Sy. इति N. 3. 17.
घृतमाहूयते यस्मिन् स घृताहवनः। तस्य २. V. Madhava ignores जातवेदः | । सम्बोधनं हे घृताहवन Sk. ३. व M.
११. फलप्रदाग्ने ! Sy. दातः! Sk. ४. ०र्मणः D. प्रौढकर्माणः Sy. महतः १२. पालनाय तर्पणाय वा Sk. __ स्तोमस्य कर्तारः Sk.
१३. त्वा M. ५. पालनाय तर्पणाय वात्मनः Sk. १४. वयं कण्वपुत्रा आह्वयाम इत्यर्थः Sk. ६. प्रिययज्ञाः Sk.
| १५. V. Madhava ignores उ। सु
For Private and Personal Use Only