________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.३.३१.२. ]
२१६
[ I.45.2. यज्ञस्य वर्धयितारः । पिबतु । सोमम् । वरुणः। धृतकर्मा। अश्विभ्याम् । उषसा च । सहितः।
I.45. त्वमग्ने वसरिह रुद्राँ आदित्याँ उत ।
यजा वध्वरं जन मनुजातं घृतपुषम् ॥१॥ त्वमग्ने वसून् । त्वम् । अग्ने! अस्मिन् यज्ञे। वस्वादीन् । यज। तद्वयतिरिक्तमपि दैव्यम् । जनम् । सुयज्ञम् । मनुष्येषु प्रादुर्भवन्तम् । घृतं प्रति गन्तारम् ।
श्रुष्टीवानो हि दाशुषे देवा अग्ने विचेतसः । तात्रौहिदश्व गिर्वणस्त्रयस्त्रिंशतमा वह ॥२॥
श्रुष्टीवानो हि। क्षिप्रसम्भक्तारः । हि। दाशुषे। देवाः । अग्ने ! सुमतयः। तान। रोहिदश्व ! गीर्भिर्वननीयेह। आवह। त्रयस्त्रिंशत्संख्याकान् ।
१३
१. सत्यस्य यज्ञस्य वा वर्धकाः Sy. र्यष्टव्यमित्यर्थः Sk. २. धृतव्रताकर्मा P.
१०. श्रुष्टि. D. अपरित्यक्तस्वव्यापारः Sk. ११. श्रुष्टिः फलस्य दानम् । तद्भाजः खलु Sy. 3. P. adds falat after pris: 1 अथवा श्रुष्टिशब्दोऽत्र श्रुतवचनः। श्रुतसह प्रीयमाणः Sk.
वन्तः श्रुष्टीवानः। बहुश्रुता इत्यर्थः Sk. ४. Ms. D. puts the figure ॥४४॥ | १२. हिशब्दः पदपूरणः Sk.
here to indicate the end of P3. farfsreemanat: Sy. the fortyfourth hymn. No विविधप्रज्ञाः। ऊहापोहसमर्थाः Sk. such number is given in | १४. मोहि० P. ०दश्च D. नोहि० M. P. and M.
रोहितवर्णा अश्वा यस्य स रोहिदश्व५. त्वम् । अग्ने ! omitted by P. स्तस्य सम्बोधनं रोहिदश्व ! Sk. ६. देव्यं M.
१५. स्तुतिभिः सम्भजनीय स्तुतीनां वा सम्भ७. ०ज्ञेषु P. D.
_क्तः Sk. ८. मनुना प्रजापतिनोत्पादितम् Sy. १६. नीयवाहवः P.
मनोः प्रजापतेः सकाशाज्जातम् Sk. १७. संध्याकान् P. ६. उदकस्य सेक्तारम् Sy.
अष्टौ वसवः। एकादश रुद्राः । उदकस्य क्षरितारम्। वर्षितारमित्यर्थः। द्वादशादित्याः प्रजापतिश्च वर्षकारअथवाऽऽहुतिलक्षणं घृतं प्रतिक्षरतीति श्चेत्येते त्रयस्त्रिंशद्देवाः। तांस्त्रयस्त्रिघृतप्रुषम् । सर्वयजमानानामाज्याहुतिभि- । शतमावह Sk.
For Private and Personal Use Only