________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१८
I.44.14. ]
[ १.३.३०.४. यद्देवानी मित्रमहः पुरोहितोऽन्तरो यासि दूत्य॑म् ।। सिन्धौरिव प्रवनितास ऊर्मयोऽग्नेौजन्ते अर्चयः ॥१२॥
यद् देवानाम् । यत् । देवानाम् । मित्राणां पूजयितः ! मनुष्यैः पुरोहितो देवानां मनुष्याणाम् । मध्ये वर्तमानः। यासि । दूत्यं तदानीम् । समुद्रस्येव । प्रकृष्टशब्दाः । वीचयस्तव । अग्ने ! भ्राजन्ते। दीप्तयः।
श्रुधि श्रुत्कर्ण वह्निमिवैरग्ने सयावभिः ।
आ सौदन्तु बर्हिषि मित्रो अर्यमा प्रातर्यावाणो अध्वरम् ॥१३॥
श्रुधि श्रुत्कर्ण। शृणु। श्रवणपरकर्ण ! हविषां वोढभिरन्यैः । त्वया सहकगमनैः । यज्ञ च। प्रातर्गच्छद्भिस्तेऽस्मिन् । बर्हिषि । आसीदन्तु। मित्रः । अर्थमा चेति।
शृण्वन्तु स्तोम मुरुतः सुदानवोऽग्निजिह्वा ऋतावृधः । पितु सोमं वरुणो धृतोऽश्विभ्यांमुषसा सजूः ॥१४॥ शृण्वन्तु स्तोमम् । त्वया हूयमानाः शृण्वन्तु । स्तोमम्। मरुतः ! शोभनवानाः । अग्न्यास्याः ।
१. यदा Sk.
११. वोढभिः वोढभिः P. २. यत् देवानाम् omitted by P. १२. अन्यः omitted by P. and D. ____ and M.
१३. ०काग० P. हव्यं गृहीत्वा त्वया ३. ०यिता P. ०यितं M. पूजक Sy. सह ये यान्ति ते सयावानः। तैस्सपूज्य वा Sk. .
यावभिः Sk. ४. पूर्वस्यां दिश्याहवनीयात्मना स्थापितः | १४. अध्वरम्। सप्तम्यर्थे द्वितीया। बहि
Sk. ५. देवयजनमध्ये वर्तमानः Sy. षोत्यस्य चेवं विशेषणम्। अस्मदीयेअन्तरः सन्निकृष्टः। कस्य सामर्थ्या- ऽध्वरे यद् बहिस्तत्र Sk. देवानां यजमानानां वा। . . . आह- १५. अन्ये च प्रातर्यावाणः प्रातमिनो देवाः वनीयमास्थाय देवानां दूतकर्म करो- __Sk. १६. तस्मिन् M. षीत्यर्थः Sk.
१७. V. Madhava ignores देवैः । अग्ने ६. ०मानाय असि P.
१८. शोभनदातारः शोभनदाना वा Sk. ७. देवानां... दूतकर्म Sy.
१६. अग्नियास्याः P. ८. यथा सिन्धोर्नद्या महान्तः शब्दवन्त अग्निजिह्वास्थानीयो मुख्यो येषु मरुत्सु ऊर्मयो भ्राजेरन् तद्वत्तवाग्ने जन्तेऽ- तादृशाः Sy. अग्निजिह्वास्थानीयो र्चयो ज्वालाः Sk.
येषां तेऽग्निजिह्वाः। सर्वेषामेव हि ६. भूजते M. १०. श्रोतृकर्ण Sk.. देवानामग्निर्जिह्वास्थानीयः Sk.
For Private and Personal Use Only