SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१७ [ I.44.II. १.३.३०.१. ] पतियध्वराणामग्ने दूतो विशामसि । उपqध आ वह सोमपीतये देवाँ अद्य स्वदृशः ॥६॥ पतिहिं। पतिः। हि । यज्ञानाम् । अग्ने ! दूतः । विशाम् । असि सः। उपसि प्रबुद्धान्। आवह। सोमपानाय। देवान् । अद्य । सर्वस्य। द्रष्ट्न् । अग्ने पूर्वा अनूषसो विभावसो दीदेथ विश्वदर्शतः । असि ग्रामेष्वविता पुरोहितोऽसि यज्ञेषु मानुषः ॥१०॥ अग्ने पूर्वाः। अग्ने ! गतासु। अपि। उषःसु। विभावसो ! प्राज्वलः । सर्वस्य दर्शनीयः स त्वम् । ग्रामेषु । असि गृहेषु । पुरोनिहितः । रक्षिताऽरण्येषु च । यज्ञेषु । पुरोहितः । मनुष्यहितः। नि त्वा यज्ञस्य साधनमग्ने होतारमृत्विजम् । मनुष्वदेव धीमहि प्रचैतसं जीरं दूतममर्त्यम् ॥११॥ नि त्वा यज्ञस्य । निधीमहि । त्वाम् । यथा मनुनिदधे तद्वदिति । १. पतिः। हि omitted by M. ८. दीप्यस्व Sk. हिशब्दो यस्मादर्थे Sk. ६. सर्वजनप्रकाश इत्यर्थः Sk. २. पतिहि। पतिः। हि। यज्ञानाम् | १०. जनपदनिवासस्थानानि ग्रामः। तेषु ___omitted by P. and D. रक्षिता Sk. ३. मनुष्याणाम् Sk. ११. यज्ञेषु च पूर्वस्यां दिश्याहवनीयात्मना ४. ०हसे D. स्थापितः पुरोहितस्थानीयो वाऽसि Sk. ५. द्रष्टन P. सूर्यदर्शिनः Sy. १२. ०ष्यस्य हितः P. स्वरादित्यो द्यौर्वा । तद्वद्ये दृश्यन्ते ये तस्य ___मानुषो मन्त्रज्ञाता। अथवा मानुष इति द्रष्टारो वा ते स्वदृशस्तान्। आदित्यस्य षष्ठी। मनुष्यस्य स्वभूतेषु यज्ञेषु Sk. दिवो वा सदृशास्तद्दर्शिनो वेत्यर्थः Sk. | १३. हि D. M. ६. गताः स्वव्युषः स M. १४. त्वं P. अनुशब्दो लक्षणे कर्मप्रवचनीयः प्रति- १५. यज्ञे स्थापयाम इत्यर्थः Sk. शब्देन समानार्थः। एकस्या एव चोषसः | १६. मनुष्यवत् Sk. कालभेदापेक्षया पूर्वापरव्यपदेशः।। १७. मनुन्निदधे P. अवयवापेक्षं च बहुवचनम् । पूर्वा उषसः | १८. V. Madhava ignores यज्ञस्य। प्रत्यौवोषस उदयकाल इत्यर्थः Sk. साधनम् । अग्ने। होतारम् । ऋत्विजम् । ७. विविधा भा धनस्य यस्य स विभावसु- देव। प्रचेतसम्। जीरम्। दूतम् । स्तस्य सम्बो भावसो Sk. अमर्त्यम् For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy