________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१७
[ I.44.II.
१.३.३०.१. ]
पतियध्वराणामग्ने दूतो विशामसि । उपqध आ वह सोमपीतये देवाँ अद्य स्वदृशः ॥६॥
पतिहिं। पतिः। हि । यज्ञानाम् । अग्ने ! दूतः । विशाम् । असि सः। उपसि प्रबुद्धान्। आवह। सोमपानाय। देवान् । अद्य । सर्वस्य। द्रष्ट्न् ।
अग्ने पूर्वा अनूषसो विभावसो दीदेथ विश्वदर्शतः ।
असि ग्रामेष्वविता पुरोहितोऽसि यज्ञेषु मानुषः ॥१०॥
अग्ने पूर्वाः। अग्ने ! गतासु। अपि। उषःसु। विभावसो ! प्राज्वलः । सर्वस्य दर्शनीयः स त्वम् । ग्रामेषु । असि गृहेषु । पुरोनिहितः । रक्षिताऽरण्येषु च । यज्ञेषु । पुरोहितः । मनुष्यहितः।
नि त्वा यज्ञस्य साधनमग्ने होतारमृत्विजम् । मनुष्वदेव धीमहि प्रचैतसं जीरं दूतममर्त्यम् ॥११॥ नि त्वा यज्ञस्य । निधीमहि । त्वाम् । यथा मनुनिदधे तद्वदिति ।
१. पतिः। हि omitted by M. ८. दीप्यस्व Sk. हिशब्दो यस्मादर्थे Sk.
६. सर्वजनप्रकाश इत्यर्थः Sk. २. पतिहि। पतिः। हि। यज्ञानाम् | १०. जनपदनिवासस्थानानि ग्रामः। तेषु ___omitted by P. and D. रक्षिता Sk. ३. मनुष्याणाम् Sk.
११. यज्ञेषु च पूर्वस्यां दिश्याहवनीयात्मना ४. ०हसे D.
स्थापितः पुरोहितस्थानीयो वाऽसि Sk. ५. द्रष्टन P. सूर्यदर्शिनः Sy. १२. ०ष्यस्य हितः P.
स्वरादित्यो द्यौर्वा । तद्वद्ये दृश्यन्ते ये तस्य ___मानुषो मन्त्रज्ञाता। अथवा मानुष इति द्रष्टारो वा ते स्वदृशस्तान्। आदित्यस्य षष्ठी। मनुष्यस्य स्वभूतेषु यज्ञेषु Sk. दिवो वा सदृशास्तद्दर्शिनो वेत्यर्थः Sk. | १३. हि D. M. ६. गताः स्वव्युषः स M.
१४. त्वं P. अनुशब्दो लक्षणे कर्मप्रवचनीयः प्रति- १५. यज्ञे स्थापयाम इत्यर्थः Sk. शब्देन समानार्थः। एकस्या एव चोषसः | १६. मनुष्यवत् Sk. कालभेदापेक्षया पूर्वापरव्यपदेशः।। १७. मनुन्निदधे P. अवयवापेक्षं च बहुवचनम् । पूर्वा उषसः | १८. V. Madhava ignores यज्ञस्य।
प्रत्यौवोषस उदयकाल इत्यर्थः Sk. साधनम् । अग्ने। होतारम् । ऋत्विजम् । ७. विविधा भा धनस्य यस्य स विभावसु- देव। प्रचेतसम्। जीरम्। दूतम् ।
स्तस्य सम्बो भावसो Sk. अमर्त्यम्
For Private and Personal Use Only