________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.44.8. ]
२१६
[ १.३.२६.३. सुशंसो बोधि गृणते यविष्ठ्य मधुजिह्वः स्वाहुतः।
प्रस्कण्वस्य प्रतिरन्नायुर्जीवसे नमस्या दैव्यं जनम् ॥६॥
सुशंसो बोधि। सुस्तवः। बुध्यस्व। स्तुवते। युवतम ! मादयितृजिह्वः। स्वाहुतः । प्रस्कण्वस्य मम । जीवनाय । आयुः । वर्धयन् । नमस्कुरु। सर्वान् देवान् ।
होतारं विश्ववेदसं सं हि त्वा विश हुन्धते ।
स आ वह पुरुहूत प्रचेतसोऽग्नै देवाँ इह द्रुवत् ॥७॥
होतारं विश्ववेदसम्। होतारम् । सर्वधनम् । समिन्धते । हि। त्वाम् । विशः । स त्वम् । आवह। पुरुहूत ! प्रचेतसः । अग्ने ! देवान् । इह । क्षिप्रम् ।
सवितारमुषसमश्विना भगम॒ग्निं व्युष्टिषु क्षपः । कण्वासस्त्वा सुतसोमास इन्धते हव्यवाहं स्वध्वर ॥८॥
सवितारम् । सवितृप्रभृतीन् । अग्निं च । यष्टव्यम् । राश्याः । व्युष्टिषु त्वमावह। कण्वपुत्राः । अभिष्टुतसोमाः । त्वाम् । दीपयन्ति । हव्यवाहम् । स्वध्वर'!
११
१७
१. स्तुस्तवः M.
प्रज्ञं वा Sk. यतच्छब्दावध्याहृत्यैकवाक्यता नेया। ८. सन्दीपयन्ति Sk. यस्त्वं सुशंसः स बोधि बुध्यस्व। शृण्वि
६. हिशब्दः पदपूरणः Sk. त्यर्थः Sk.
१०. मनुष्याः Sk. २. स्तवते P.
११. बहुभिराहूत ! Sk. स्तुवतो मम Sk.
१२. प्रचेतसम् P.D. प्रवृद्धज्ञानान् Sk. ३. ०जिह्व P. D. M.
१३. देवा हि M. मधुस्वादमाज्यं मधु तस्मिन् जिह्वा यस्य स मधुजिह्वः। नित्यमाहुतिलक्षण
१४. अग्ने। देवान्। इह। क्षिप्रम् । स्यास्वादयितेत्यर्थः। अथवा जिह्वति
Omitted by P. and D. वाङनाम । मधुरवचनान्मधुजिह्वस्तस्य
१५. प्रभातकाल इत्यर्थः Sk. सम्बोधनं हे मधुजिह्वः Sk.
१६. त्वं मावह त्वं M. ४. न्वाहुतः P.
१७. मेधाविन ऋत्विजः Sy. ५. पूजय Sy.
मत्प्रभृतयः Sk. ६. तच्छन्दश्रुतेर्यच्छब्दोऽध्याहार्यः। यं होता- | १८. ०ष्टुत स्मेमाः M. ___ रम् Sk.
१६. This stanza is omitted by ७. ०जनम् P. D. सर्वज्ञम् Sy. सर्व- P. and D.
For Private and Personal Use Only