________________
Shri Mahavir Jain Aradhana Kendra
१.३.२८.५. ]
www.kobatirth.org
२१५
अ॒द्या दूतं वृ॑णीमहे॒ वसु॑म॒ग्निं पु॑रुप्रि॒यम् ।
धूमकेतुं भाजीकं॒ व्यु॑ष्टिषु य॒ज्ञाना॑मध्व॒र॒श्रिय॑म् ॥३॥
ह
१० ११
प्रसिद्धभासमुषसः । व्युष्टिषु । यज्ञानाम् । योऽध्वरं श्रयति ।
१
२
अद्या व्रतम् । अद्य । दूतम् । वृणीमहे। वासयितारम् । अग्निम् | बहुप्रियम् । धूमप्रज्ञानम् ।
e
श्रेष्ठं यवि॑ष्ठ॒मति॑थि॒ स्वहुतं॒ जुष्ट॒ जना॑य दा॒शुषे॑ ।
दे॒वाँ अच्छा॒ यात॑वे जा॒तवे॑दसम॒ग्निमी॑ळे व्यु॑ष्टिषु ||४||
१२
श्रेष्ठं यविष्ठम्। प्रशस्यतमम्। युवतमम्। यजमानानाम्। अतिथिम्। सुष्ट्वाहुतम्।
Acharya Shri Kailassagarsuri Gyanmandir
१४
१५
१३
१७
पर्याप्तम् । जनाय । यजमानाय । देवान् । प्रति । गन्तुम् । जातप्रज्ञम् । अग्निम् । स्तौमि । प्रातः
कालेषु ।
स्त॒वि॒ष्यामि॒ त्वाम॒हं विश्व॑स्यामृत भोजन । ने॑त्रा॒तार॑म॒मृत॑ मध्य॒ यजि॑ष्ठं हव्यवाहन ||५||
२५
२६
२८
रक्षितारम् । अमृतम् । यज्ञार्ह ! यष्टृतमम् । हविषां वोढः !
१. अद्य M.
२. अद्या D.
३. अद्य। दूतम् omitted by P. ४. धनवन्तं प्रशस्यं वा Sk. ५. अग्नि P.
२०
२१
२२
२३
२४
स्तविष्यामि । स्तोष्यामि । त्वाम् । अहम् | अमृत ! सर्वस्य पुरुषस्य । भोजयितः ! अग्ने !
६. बहूनां यजमानानां प्रियम् Sk. ७. धूमरूपध्वजयुक्तम् Sy.
धूमेन यः केत्यते ज्ञायते स धूमकेतुस्तं धूमकेतुम् । अथवा धूमस्य कर्ता धूमकेतुस्तं धूमकेतुम Sk.
[ I.44.5.
८. भा दीप्तिर्यस्य स भाऋजीकः । . तं भाऋजीकं ऋजुभासम् Sk. ६. व्युष्ट M. उषसः व्युष्टिवेलायाम् ।
प्रभातकाल इत्यर्थः Sk.
१०. यजमानानाम् Sy. ११. सो० M. अध्वराहिंसिता श्रीर्येन सोऽध्वरश्रीः Sk.
१२. ०तम P.
१३. अतिथिस्थानीयं यजमानानाम् Sk. १४. प्रीतम् Sy. सर्वयजमानैर्जुष्टं प्रियम् Sk. १५. P. adds after जनाय १६. Omitted by M. षष्ठ्यर्थे चतुर्थी । यजमानस्य Sk. १७. जातानां वेदितारम् Sy. १८. प्रातस्तौमि कालेषु P. उषःकालेषु Sy. १६. स्तोष्या P. २०. स्तविष्यामि P. २१. त्वम् D. २२. अम्यत M.
For Private and Personal Use Only
मरणवर्जित ! Sk. २३. कृत्स्नस्य जगतः पालक ! Sy. सर्वस्य हविर्लक्षणस्यान्नस्य भोक्तः ! Sk. २४. ०यितारम् M. २५. सर्वस्तोतॄणाम् Sk.
२६. अम्यतं M. २७. यज्ञाहं P. D. M. २८. Omitted by P. and D.