________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.44.2. ]
२१४
[ १.३.२८.२.
I 44.
अग्ने विवस्वदुषसंश्चित्रं राधो अमर्त्य ।
आ दाशुषे जातवेदो वहा त्वम॒द्या देवाँ उपर्बुधः ॥१॥ __अग्ने विवस्वत्। प्रस्कण्वः काण्वः। अग्ने ! परिचरणवत् । उषसः । पूज्यम्। धनम् । अमर्त्य ! यजमानाय। आवह । जातधन ! त्वं तथा। उषर्बुधश्च । अद्य। देवानावह।
१
जुष्टो हि दतो असि हव्यवाहनोऽनै रथीरध्वराणाम् । सजूरश्विभ्यामुषसा सुवीर्यमस्मे धेहि श्रवो बृहत् ॥२॥
जुष्टो हि। पर्याप्तः। हि। दूतस्त्वम्। असि। हविषां वोढा। अग्ने ! रथीः । अध्वराणाम्। “रथो ह वा एष भूतो देवेभ्यो हव्यं वहति” इति ब्राह्मणम् । स त्वमश्विभ्याम् । उषसा च । सहितः । शोभनवीर्यम् । महत् । अन्नम्। अस्मासु। धेहि।
१. कण्वः P.
शब्दाध्याहारः। हे अग्ने विवस्वत् २. विशिष्टनिवासोपेतम् Sy.
विवसनवत् ! तमसां विवासयितः! विवासनवत् । तमसां विवासनकरम्।। उषसं चित्रं हविर्लक्षणं धनं प्रति
किं तत् ? सामर्थ्याज्ज्योतिः Sk. देवांश्चावह Sk. ३. नानाविधम् Sy.
९. अद्या P. विचित्र पूज्यं वा Sk.
१०. देवानां वहः M. ४. धननामतत् । इह तु धनसादृश्यादौषसे | ११. सेवितः Sy. प्रियः Sk.
ज्योतिषि वर्तते। उज्ज्वलनत्वेन | १२. हिशब्दो यस्मादर्थे Sk.
प्रीतिकरत्वेन धनसदृशम् Sk. १३. दूरतस्त्वम् M. ५. ममर्त्य M.
१४. रथो यस्यास्ति (इति) स रथी सारथिः। ६. वह P.
तत्स्थानीयश्च Sk. ७. जातानां वेदितः Sy. जातप्रज्ञान Sk. |
| १५. रहोऽथ वा M. अथो ह वा D. ८. तथो उर्बु० P.
१६. दूतो P. ०षबु० M.
१७. यस्मादिति वचनात् तस्मादित्यध्यायागगमनार्थमुषःकाले ये बुध्यन्ते त
___हर्तव्यम्। तस्मात् सजूः सम्प्रीयमाणोऽउषर्बुधस्तान् । अथवा विवस्वदित्यग्नेरेव
श्विभ्यामुषसा च सह Sk. सम्बोधनम्।..उषस इत्यपि द्वितीयाबहुवचनान्तं हूयमानवचनम् । चित्रं राध | १८.
१८. श्रवो धनं यशोऽन्नं वा Sk. इत्यपि हविर्लक्षणं धनमभिप्रेतम्। १६. अस्मभ्यम् Sk. द्वितीयानिर्देशाच्च कर्मप्रवचनीयप्रति- | २०. देहि Sk.
For Private and Personal Use Only