SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.44.2. ] २१४ [ १.३.२८.२. I 44. अग्ने विवस्वदुषसंश्चित्रं राधो अमर्त्य । आ दाशुषे जातवेदो वहा त्वम॒द्या देवाँ उपर्बुधः ॥१॥ __अग्ने विवस्वत्। प्रस्कण्वः काण्वः। अग्ने ! परिचरणवत् । उषसः । पूज्यम्। धनम् । अमर्त्य ! यजमानाय। आवह । जातधन ! त्वं तथा। उषर्बुधश्च । अद्य। देवानावह। १ जुष्टो हि दतो असि हव्यवाहनोऽनै रथीरध्वराणाम् । सजूरश्विभ्यामुषसा सुवीर्यमस्मे धेहि श्रवो बृहत् ॥२॥ जुष्टो हि। पर्याप्तः। हि। दूतस्त्वम्। असि। हविषां वोढा। अग्ने ! रथीः । अध्वराणाम्। “रथो ह वा एष भूतो देवेभ्यो हव्यं वहति” इति ब्राह्मणम् । स त्वमश्विभ्याम् । उषसा च । सहितः । शोभनवीर्यम् । महत् । अन्नम्। अस्मासु। धेहि। १. कण्वः P. शब्दाध्याहारः। हे अग्ने विवस्वत् २. विशिष्टनिवासोपेतम् Sy. विवसनवत् ! तमसां विवासयितः! विवासनवत् । तमसां विवासनकरम्।। उषसं चित्रं हविर्लक्षणं धनं प्रति किं तत् ? सामर्थ्याज्ज्योतिः Sk. देवांश्चावह Sk. ३. नानाविधम् Sy. ९. अद्या P. विचित्र पूज्यं वा Sk. १०. देवानां वहः M. ४. धननामतत् । इह तु धनसादृश्यादौषसे | ११. सेवितः Sy. प्रियः Sk. ज्योतिषि वर्तते। उज्ज्वलनत्वेन | १२. हिशब्दो यस्मादर्थे Sk. प्रीतिकरत्वेन धनसदृशम् Sk. १३. दूरतस्त्वम् M. ५. ममर्त्य M. १४. रथो यस्यास्ति (इति) स रथी सारथिः। ६. वह P. तत्स्थानीयश्च Sk. ७. जातानां वेदितः Sy. जातप्रज्ञान Sk. | | १५. रहोऽथ वा M. अथो ह वा D. ८. तथो उर्बु० P. १६. दूतो P. ०षबु० M. १७. यस्मादिति वचनात् तस्मादित्यध्यायागगमनार्थमुषःकाले ये बुध्यन्ते त ___हर्तव्यम्। तस्मात् सजूः सम्प्रीयमाणोऽउषर्बुधस्तान् । अथवा विवस्वदित्यग्नेरेव श्विभ्यामुषसा च सह Sk. सम्बोधनम्।..उषस इत्यपि द्वितीयाबहुवचनान्तं हूयमानवचनम् । चित्रं राध | १८. १८. श्रवो धनं यशोऽन्नं वा Sk. इत्यपि हविर्लक्षणं धनमभिप्रेतम्। १६. अस्मभ्यम् Sk. द्वितीयानिर्देशाच्च कर्मप्रवचनीयप्रति- | २०. देहि Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy