SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 १.३.२७.४. ] २१३ [ I.43.9. अस्मे सोम श्रियमधि नि धेहि शतस्य॑ नृणाम् । महि श्रवस्तुविन॒म्णम् ॥७॥ अस्मे सोम। सौम्यस्तृच:--अस्मासु। सोम! श्रियम्। अधिनिधेहि। मनुष्याणाम् । शतस्य पर्याप्तम्। महच्च। अन्नम् । बहुबलम् । मा नः सोमपरिवाधो मारातयो जुहुरन्त । आ ने इन्दो वाजे भज ॥८॥ मा नः सोम० । मा । अस्मान् । अपहर्तारः । हिंसन्तु । सोम ! मा च । शत्रवस्त्वम् । अस्मान् । इन्दो ! सङ्ग्रामे । सेवस्व। यास्तै प्रजा अमृतस्य॒ परस्मिन्धाम॑नृतस्य । मूर्धा नाभा सोम वेन आभूषन्तीः सोम वेदः॥६॥ यास्ते प्रजाः। याः। ते। सोम! प्रजाः । अमृतस्य । तृतीये। लोके । स्थितस्य परिचरन्ति तासां तद्धविः । सर्वेषामुच्छितस्त्वम् । उत्तरवेदिनाभौ। कामयस्व त्वाम्। परिचरन्तीश्च ताः। जानीहीति। १. अधिशब्दः ... पदपूरणः। निधेहि शेषः । यास्ते तव परिचारका अस्मदाद्याः स्थापय। अस्मभ्यं देहीत्यर्थः Sk. प्रजाःSk. १०. अमरणधर्मणः Sk. २. ०व्यां M. ३. ०प्ता M. | ११. तृतो P. वेद्याख्ये स्थाने Sk. पुरुषाणां शतस्य पर्याप्ताम् Sy. १२. ऋतस्य गतस्य प्राप्तस्य वेविस्थस्य सत मनुष्यशतस्य योग्याम्। अत्यन्तमहती इत्यर्थः Sk. १३. तान्त० P. तांत०D. मित्यर्थः Sk. ४. यशः Sk.. तान्तर्धविः M. १४. मूर्धा मूर्धनि ५. The mss. add सोम after नः प्रधानभूते Sk. १५. वेदिना० P. as a part of pratika but सोम | D. M. संनहनयुक्ते यनगृहे Sy. is not a complete word as १६. कामस्व P.D. १७. अलङ्कर्वन्तीः Sy. it is one of the members मर्यादया त्वलङ्कर्वन्तीः... अथवाऽभूof a compound. A Vedic पन्तोरिति भू सत्तायामित्यस्यैव रूपम् । pratika always ends on a मर्यादया भवन्तीः श्रुतिस्मृत्युदितया complete word or phrase. भर्यादया वर्तमानेत्यर्थः। हे सोम वेदः। सोमं M. ६. सोमस्य परितो विदित्वा च मत्प्रवणा एता न्यायवृत्ताबाधका यागरहिताः Sy. सोमस्य श्चेति मन्यमानः कामयस्वेत्यर्थः Sk. परिबाधितारोऽपहर्तारो राक्षसादयः Sk. १८. Ms. D. puts the figure ॥४३॥ ७. मा यज्ञेऽन्यत्र वा संमोहं प्रापिपन्नित्यर्थः here to indicate the end of Sk. ८. बलविषयेऽन्नविषये वा Sy. the fortyfourth hymn. No सङ्गामस्थानीये यज्ञे सङ्गाम एव वा Sk. such number is given in P. ६. षष्ठीनिर्देशात् परिचारका इति वाक्य- । and M. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy