SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.43.6. ] २१२ [ १.३.२७.१. यथा नो मित्रो वरुणो यथा रुद्रश्चिकैतति । यथा विश्वै सजोषसः ॥३॥ ___यथा नः। यथा। अस्मान् । मित्रावरुणौ जानीतो रुद्रस्तुतिप्रवृत्तान् । यथा वा स्वयम् । रुद्रः । यथा वा । सर्व एव देवाः । एकीभूतास्तथा कवा वोचेमेति । गाथपतिं मेधपतिं रुद्रं जलापभेषजम् । तच्छंयोः सुम्नमीमहे ॥४॥ गाथपतिम् । स्तोत्रपतिम् । यज्ञपतिम् । रुद्रम् । सुखकरं भेषजम्। बार्हस्पत्यस्य शंयोर्यत् प्रजाविषयम् । सुखम् । तत् । याचामहे। यः शुक्रइव सूर्यो हिरण्यमिव रोचते । श्रेष्ठौ देवानां वसुः ॥५॥ ____यः शुक्रइव। यः। ज्वलन्निव। सूर्यः। हिरण्यमिव। रोचते। श्रेष्ठः। देवानाम् । वासयितोत्तरत्र सम्बन्धः। शं नः करत्यर्वते सुगं मेषाय मष्य । नृभ्यो नारिभ्यो गवै ॥६॥ शं नः करति । सोऽस्माकम् । अश्वादीनाम् । शोभनगमनम् । सुखम् । करोतु । १. नीते P. ५. सुखकरम् Sk. २. समानप्रीतयः Sy. ६. प्रज्ञा० M. सम्प्रीयमाणाः। यथा मित्रादीनां देवा- ७. अस्य यजमानस्यात्मनो वा कण्वाख्यस्यनामपि प्रकाशा भवेम तथा कदा रुद्राय बैराय Sk. वोचेम स्तोम ? (स्तुयाम) इत्यर्थः । एव- | 5. Omitted by P. D. M. मनयोरप्यूचोर्यथा नो अदितिः करत् | ६. सूर्यवद्दीप्तिमान् Sy. पश्वाद्यनुपक्षयपालनानामन्यतरद् यथा यथा शुक्रवर्णः सूर्यः Sk. मित्रादया दवा आप चिकेतन्ति १०. सोर्यः M. तथा कदा रुद्राय वोचेम शन्तमं हृदयस्य | ११. अत्रेष्टः M. स्तोममिति यथाशब्दश्रुतेः पूर्वय.कवाक्य- | १२. वसुर्धनवान् प्रशस्यो वा Sk. भावात् तस्याश्च रुद्रप्राधान्यादनयोरपि १३. सुखमस्माकं स्वभूताय ... करोतु । ... रुद्रप्राधान्यमेवावगम्यते Sk. अश्वाय Sk. ३. स्तुतिभिः स्तुत्यमित्यर्थः Sk. १४. ०नाग० D. ४. ०करभे० D. सुखरूपौषधोपेतम् । यद्वा | सुप्रियमित्यर्थः। अथवा शं सुगमिति उदकरूपौषधोपेतम् Sy. समुच्चीयमाने एते। सुखं च पन्थानं सुखस्योत्पादकमित्यर्थः Sk. च करोत्वित्यर्थः Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy