________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.43.6. ]
२१२
[ १.३.२७.१. यथा नो मित्रो वरुणो यथा रुद्रश्चिकैतति । यथा विश्वै सजोषसः ॥३॥ ___यथा नः। यथा। अस्मान् । मित्रावरुणौ जानीतो रुद्रस्तुतिप्रवृत्तान् । यथा वा स्वयम् । रुद्रः । यथा वा । सर्व एव देवाः । एकीभूतास्तथा कवा वोचेमेति ।
गाथपतिं मेधपतिं रुद्रं जलापभेषजम् । तच्छंयोः सुम्नमीमहे ॥४॥
गाथपतिम् । स्तोत्रपतिम् । यज्ञपतिम् । रुद्रम् । सुखकरं भेषजम्। बार्हस्पत्यस्य शंयोर्यत् प्रजाविषयम् । सुखम् । तत् । याचामहे।
यः शुक्रइव सूर्यो हिरण्यमिव रोचते । श्रेष्ठौ देवानां वसुः ॥५॥ ____यः शुक्रइव। यः। ज्वलन्निव। सूर्यः। हिरण्यमिव। रोचते। श्रेष्ठः। देवानाम् । वासयितोत्तरत्र सम्बन्धः।
शं नः करत्यर्वते सुगं मेषाय मष्य । नृभ्यो नारिभ्यो गवै ॥६॥
शं नः करति । सोऽस्माकम् । अश्वादीनाम् । शोभनगमनम् । सुखम् । करोतु ।
१. नीते P.
५. सुखकरम् Sk. २. समानप्रीतयः Sy.
६. प्रज्ञा० M. सम्प्रीयमाणाः। यथा मित्रादीनां देवा- ७. अस्य यजमानस्यात्मनो वा कण्वाख्यस्यनामपि प्रकाशा भवेम तथा कदा रुद्राय
बैराय Sk. वोचेम स्तोम ? (स्तुयाम) इत्यर्थः । एव- | 5. Omitted by P. D. M. मनयोरप्यूचोर्यथा नो अदितिः करत् | ६. सूर्यवद्दीप्तिमान् Sy. पश्वाद्यनुपक्षयपालनानामन्यतरद् यथा यथा शुक्रवर्णः सूर्यः Sk.
मित्रादया दवा आप चिकेतन्ति १०. सोर्यः M. तथा कदा रुद्राय वोचेम शन्तमं हृदयस्य | ११. अत्रेष्टः M. स्तोममिति यथाशब्दश्रुतेः पूर्वय.कवाक्य- |
१२. वसुर्धनवान् प्रशस्यो वा Sk. भावात् तस्याश्च रुद्रप्राधान्यादनयोरपि
१३. सुखमस्माकं स्वभूताय ... करोतु । ... रुद्रप्राधान्यमेवावगम्यते Sk.
अश्वाय Sk. ३. स्तुतिभिः स्तुत्यमित्यर्थः Sk.
१४. ०नाग० D. ४. ०करभे० D. सुखरूपौषधोपेतम् । यद्वा | सुप्रियमित्यर्थः। अथवा शं सुगमिति उदकरूपौषधोपेतम् Sy.
समुच्चीयमाने एते। सुखं च पन्थानं सुखस्योत्पादकमित्यर्थः Sk.
च करोत्वित्यर्थः Sk.
For Private and Personal Use Only