________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२११
१.३.२६.२. ]
[ I.43.2. शग्धि पूर्धि प्र यसि च शिशीहि प्रास्युदरम् । पूर्वत्रिह क्रतुं विदः ॥६॥
शग्धि। शक्ती भव । पूरय कामान् । प्रयच्छ धनानि । संस्कुरु। चास्मान् । पूरय च । उदरम् । न पूषणं मेथामसि सूक्तैरभि गृणीमसि । वसूनि दुस्मीमहे ॥१०॥
न पूषणम्। न वयम् । पूषणम् । आक्रोशामः किन्तु । सूक्तैः । अभिष्टुमः। धनानि । दर्शनीयम् । याचामहे ।
____I.43. कद्रुद्राय॒ प्रचेतसे मीळ्हुष्टमाय॒ तव्य॑से । वोचेम शंतमं हृदे ॥१॥
कद्रुद्राय । कदा वयम् । रुद्राय । प्रचेतसे । सेक्तृतमाय । वृद्धाय । हृदयस्य । शन्तम स्तोत्रम् । वोचेमेति स्तोतुकामस्य वचनम्। यथा नो अदितिः करत्पश्वे नृभ्यो यथा गवै । या तोकार्य रुद्रियम् ॥२॥
यथा नः । यथा। अस्माकमियम् । पृथिवी । भेषजम् । पश्वादिभ्यः । कुर्यादिति ।
१५
१. शग्धीति यानाकर्मा। याच्या चात्र | १५. सुखतम... मनसः प्रीतिकरमित्यर्थः Sk. दानं लक्ष्यते। देहि Sk.
१६. अनुपक्षीणो रुद्रः Sk. २. बहु देहीत्यर्थः Sk.
१७. सर्वत्र द्वितीयार्थे चतुर्थी। पशुम् अश्वा३. प्रकृष्टं च देहीत्यर्थः Sk.
दिपशुजातं नन् परिचारकांश्च मनु४. अन्यदप्यपेक्षितं वस्तु Sy.
ष्यान्। यथा च गां गोजातम्। यथा च ५. अस्मान् सर्वेषु मध्ये तीक्ष्णीकुरु, तेज- तोकाय । तोकमपत्यम् । कीदृशम्? रुद्रियं
स्विनः कुवित्यर्थः Sy. सर्वार्थयोग्यं रुद्राहम्। यद्रुद्र एव दातुमर्हति नान्यः कुवित्यर्थः Sk. ६. जीवनोपायं चास्माकं कश्चिदित्यर्थः। अथवा पश्व इत्याद्याः कल्पयेत्यर्थः Sk. ७. निन्दामः Sy. स्वार्थ एव तादर्थ्यचतुर्थ्यः। अदितिरित्य
नायोग्याभिः स्तुतिभिः स्तुम इत्यर्थः Sk. दितिशब्दोऽनुपक्षयवचनः। द्वितीयार्थे ८. शोभनर्वचनः Sk. . चौराणां चात्र प्रथमा। यथा नोऽस्माकमदिति
तपसां चोपक्षयितारं दर्शनीयं वा Sk. मनुपक्षयं कुर्यात् । पश्वाद्यर्थमिति । यथाऽ१०. Ms. D. puts the figure ॥४२॥ स्मदीयानां पश्वादीनामनुपक्षयं कुर्या
here to indicate the end of दित्यर्थः। अथवाऽदितिरिति स्वार्थ the fortysecond hymn. No एव प्रथमा। न इत्यपि चतुर्थी। क्रियsuch number is given in P. माणं तत्। सामर्थ्यापालनम्। यथाऽ
and M. ११. प्रवृद्धज्ञानाय Sk. स्मदीयं पश्वाद्यर्थं च पालनं कुर्यात् । १२. ०माया P. मीढु इति धननाम। यथास्माकमस्मदीयानां पालनं कुर्या
तद्वान् मीढ्वान् । अथवा मिह सेचने दित्यर्थः। कीदृशमनुपक्षयं पालनं वा? इत्यस्य वा। मीढ्वान् सेक्ता। मध्यम- उच्यते। रुद्रियं रुद्राहमिति। यथा स्थानत्वार्षिता रुद्रः। अतिशयेन मीढ्वा नोऽस्मानदितिः करत्पश्वाद्यनुपक्षय
मीढुष्टमः । तस्मै मीळ्हुष्टमाय Sk. पालनानामन्यतमं तथा कद्रुद्राय वोचेम १३. Omitted by M.
शन्तमं स्तोममित्येवमस्या ऋचो यथा१४. अस्मदीयहृनिष्ठाय Sy.
शब्दश्रुतेः पूर्वय,कवाक्यता Sk.
For Private and Personal Use Only