________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१०
I.42.8. ]
[ १.३.२५.३. अधा नो विश्वसौभग हिरण्यवाशीमत्तम । धनानि सुषणां कृधि ॥६॥
अधा नः। अथ । अस्माकम् । विश्वकल्याण ! अतिशयेन हिरण्यवान्युक्त ! धनानि । सुदानानि । कुरु। अति नः स॒श्वतो नय सुगा नः सुपथा कृणु । पूर्वनिह क्रतुं विदः ॥७॥
अति नः। चौरैः सक्तान् । अस्मान् । अतिशयेन । सुगमैन । शोभनेन पथा च । अस्मान् । कृणु। पूषन् ! अध्वनि। प्रज्ञानम् । लम्भयेति। अभि सूयवसं नय न नवज्वारो अध्यने । पूषनिह क्रतुं विदः ॥८॥
अभि सूयवसम् । अभिनयास्मान् । सूर्यवंसं देशं प्रापय। नच। नवज्वालो दवाग्निः। अध्वने भवतु।
૧ ૨
१. अथा D. २. अधशब्दः पदपूरणः। १४. प्रापय। प्रतिदेह्यस्मभ्यमित्यर्थः Sk. अपिचेत्यस्य वार्थे Sk.
१५. शोभनतृणोपलक्षितं सर्वोषधियुक्तम् Sy. ३. पश्वक • P. कृत्स्नधनयुक्त! शोभनमन्नम् Sk. १६. वा M. यद्वा कृत्स्नसौभाग्ययुक्त Sy. | १७. नूतनः सन्तापः।...मार्गे गच्छतामस्माक
बहु शोभनं धनं यस्य स विश्वसौभगः Sk.| मिदानीन्तनः क्लेशः कोऽपि मा भूत् Sy. ४. Omitted by P. and D. ज्वरसदृशत्वाज्ज्वारोऽत्र बुभुक्षोच्यते। सा अतिशयेन सुवर्णमयायुधवन Sy.
नवा यस्य स नवज्वारोऽत्यन्तबुभुक्षितः। ५. ० वान् युक्त P. D. M.
स नावने न समर्थोऽध्वने। यस्माद् हिरण्यसदृशी प्रीतिकरी हितरमणा बुभुक्षितो नावानं गन्तुं शक्नोतीत्यर्थः। वातिशयेन यस्य वाक् स हिरण्यवाशी- अथवा नवं नवं ज्वरयति पुनः पुनः सन्तामत्तमः Sk. ६. सुलभानि।...यानि पयतीति नवज्वारोऽग्निरादित्यो वोच्यते। धनानि लब्धं वयंप्रस्थितास्तानिसुलभानि नशब्दश्च पुरस्तादुपचारोऽप्यत्र सामर्थ्याकुवित्यर्थः Sk. ७. अस्मद्बाधनाय दुपमार्थीयो द्रष्टव्यः। नवज्वारो न प्राप्नुवतः शत्रून्, नोऽत्यस्मानतिक्रम्य ... अग्निरादित्यो वा इव । यथाग्निरादित्यो • अन्यत्र प्रापय Sy. सश्चतो गच्छतः Sk. वा प्रापयति तद्वदित्यर्थः । किमर्थम् ? ८. व्येन य P. D. ६. सुष्ठु गन्तुं शक्येन अध्वने मार्गार्थम् । पथ्यदनार्थमित्यर्थः।.. ...शोभनमार्गेण Sy. १०. Omitted .. अथवैवमन्यथाऽस्या ऋचोऽर्थयोजना। byP. ११. करोतिः... सामर्थ्यादिह शोभना यवसा यस्मिन् स सूयवसः। तं नयने वर्तते । नय Sk. १२. ० न M. सूयवसं सन्तं देशं प्रापयास्मान् । नवज्वार आत्मीयं कर्म रक्षाख्यम् Sk.
इव। किञ्चाध्वने पूषन्निह । अध्वन इति १३. ० यति P. जानीहि Sy. जानीहि । सप्तम्यर्थे चतुर्थी इहेत्यनेन समानाधि
ज्ञानेन चात्र करणं प्रतिपाद्यते। कुर्वित्यर्थः। करणः। इहाध्वनि हे पूषन् ऋतुं रक्षणातव ह्येतत्कर्म यत्पथि रक्षणम् Sk. ख्यमात्मकर्म विदः Sk. १८. भवत M.
For Private and Personal Use Only