________________
Shri Mahavir Jain Aradhana Kendra
१.३.२४.५. ]
२०६
अप॒ त्यं प॑रिप॒न्थिन॑ मु॒षी॒वाण॑ हुर॒श्चित॑म् । दूरमधि॑ सु॒तेन॑ज ||३||
9
च धनानां चेतारम् । मार्गात् । अधि । दूरमिति ।
१६
बलम् ।
४
अपेति । अपंगमय । तम् । गमनप्रतिबन्धकरम् । परोक्षं हर्तारम् । प्रत्यक्षेण च हरते आहृत्य
त्वं तस्य॑ द्वविनो॒ ऽघश॑सस्य॒ कस्य॑ चित् । प॒दाभि तिष्ठ॒ तप॑षम् ||४||
www.kobatirth.org
१०
११
१२
१५
त्वं तस्य। प्रत्यक्षपरोक्षहरणयुक्तस्य । स्तेनस्य । अन्यतरस्य । अपि। पादेन। अभितिष्ठ।
३२
पणिभिरपहृतासु गोषु । अचोदयः ।
आ तत्ते॑ दस्र मन्तुमः पू॒ष॒मवो॑ वृणीमहे । येन॑ पि॒तृ॒नयो॑दयः ॥५॥
१. चेति M.
२. अवग० M.
३. मार्गप्रतिबन्धकम् Sy.
४. हन्तारं P.
99
१८
१.
०
२१
आ तत्ते । आवृणीमहे । रुद्र ! रक्षणम् । तव । दर्शनीय ! ज्ञानवन् ! येन । पितॄनङ्गिरसः
तस्कररूपम् Sy.
मोषिताम् Sk.
५. हरन्त D.
कौटिल्यानां सञ्चेतारम् Sy.
६. सनानां P. D. M.
७. ० र P. चौरम् Sk.
८. सूयते गम्यतेऽनयेति स्रुतिः पन्थाः Sk. ६. अति M.
अधिशब्दः .
पदपूरण: Sk.
१०. द्वयाविनः । द्वयं यस्यास्ति ।
राजभयमपरत्र चापुण्यम् । द्वयावी तस्य Sk.
११. अस्मास्वघमनिष्टं शंसतः Sy. १२. न्यत • P.
इह च तद्वान्
Acharya Shri Kailassagarsuri Gyanmandir
अनिर्दिष्टविशेषस्य कस्यापि Sy. कस्यापि स्वभूतस्य । अथवा कमिति सुखनाम। सुखस्यापि । त्वां परिचरतोऽ
१४
पीत्यर्थः Sk.
[ I.42.5.
१३. अवि M.
१४. वादेन P. M.
१५. आक्रामत Sk.
१६. परसन्तापकं देहम् Sy.
१७. प्रार्थयामहे Sk.
१८. क्षणस्यं P.
तापयित्रीम् । काम् ? सामर्थ्यादिषुशक्ति वा । क्रोधनाम वा तपुषिशब्दः । अस्मद्विषयं क्रोधम् Sk.
क्षणं D. M.
१६. यद् वा वैर्युपक्षयकारिन् Sy. तमसां
at Sk.
२०. ० वान् D.
२१. ये M.
• वत् M. मन्तुर्मननं तद्वन् Sk.
चौराणां वोपक्षयितर्दर्शनीय
For Private and Personal Use Only
येनास्मदीयान् पितनप्य चोदयः प्रेरितवान् । महत्सु प्रतिभयेषु वाऽध्वनि वा प्रेरितवानसीत्यर्थः Sk.
२२. V. Mādhava ignores तत् ।