SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.42.2. ] २०८ [ १.३.२४.२. बिभीयात् । आनिधानात् किमयं चतुरोऽक्षान् पातयति जयायान्यूनानीति इहाक्षेषु निहितेषु चतुरश्चतुरस्तान् विभजन्ति तत्र यदा विभक्तेभ्योऽधिकास्त्रयो भवन्ति द्वावेको वा न तदा जयो भवति यदा चत्वारो भवन्ति तदा जयस्तस्मात् कितवाद् यथा बिभीयादेवं दुरुक्ताद् बिभीयात् । न। दुरुक्ताय । स्पृहयेदिति। I.42. सं पंपन्नध्वनस्तिर व्यंहो विमुचो नपात् । सक्ष्वा देव प्र णस्पुरः ॥१॥ ___सं पूषन्। पूषन् ! दुर्गान् । मार्गान् । सन्तारय । पापं च । विनाशय । मेघादापो जायन्ते द्भ्यः पृथिवीति विमुचो नपात् तदधिपतिः पूषा। प्रसक्तो भव जिगमिषूणाम्। अस्माकम् । अग्रतः। यो नः पूषनधो वृको दुःशेव आदिदेशति । अयं स तं पृथो जहि ॥२॥ यो नः पूषन्। यः। अस्माकम्। पूषन्! आहन्ता। स्तनः। दुःसुख इहागन्तव्यमिति । वदति । तम् । पथः। अपजहीति।" अस्योत्तरा भूयसे निर्वचनाय ३३ १. विभी० P. । १२. जलविमोचकहेतोर्मेघस्य पुत्र ! Sy. २. अस्य जयो भविष्यति न भविष्यती- संहारकाले सर्वमिदं ग्रसितुरपत्य ! Sk. त्यन्यो भीति प्राप्नुयात् Sy. १३. नवा M. १४. प्रसव प्रगच्छ Sk. ३. आहा० P. ४. ० कारस्त्रयो M. १५. ०कंमग्र० P. महति प्रतिभयेऽस्मिन् ० कासुयोभ P. ५. दुरुक्तव... P. पथ्यग्रतोगाम्यस्माकं भवेत्यर्थः Sk. ० क्ताय M. ६. दुरुक्तमप्रियम्। १६. अघः पापः Sk. १७. अस्मदीयस्य स्पृहाऽभिलाषः। माप्रियमभिलाषीत्। धनस्यादाताऽपहर्तत्यर्थः Sy. मा कश्चिदप्यप्रियं वोचदित्यर्थः Sk. १८. दुस्सहः P. दुस्सखः D. ७. Ms. D. puts the figure ॥४१॥ सेवितुं दुःशको दुष्टसुखो वा Sy. here to indicate the end of कुत्सितसुखः। अन्यायोपात्तेन हि धनेन the fortyfirst hymn. No such यत्सुखं धन्यते कुत्सितं तत् Sk. number is given in P. | १९. अनेन मार्गेण गन्तव्यमित्येवमाज्ञापयति and M. Sy. सहायभूतेभ्यश्चौरेभ्यो गच्छतः ८. मार्गात् ... अस्मानभीष्टस्थानं सम्यक् कथयतीत्यर्थः Sk. २०. ० जिही० P. प्रापय Sy. मार्गात् Sk. D. हन्तिरत्र गत्यर्थः...अपगमयतम् Sk. ६. अस्मान् Sk. १०. वापं M. २१. V. Madhava ignores स्म ११. पापं चापगमयेत्यर्थः Sk. २२. अस्या उत्तरा P. D. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy