SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०७ १.३.२३.४. ] [ I.41.9. कथा राधाम सखायः स्तोम मित्रस्याय॒म्णः । महि प्सरो वरुणस्य ॥७॥ कथा राधाम। कथम् । राधयामः । सखायः! स्तोमम् । मित्रस्य । अर्यम्णश्च कथं वा। महत् । रूपम् । वरुणस्य स्तुमः। मा वो नन्त मा शपन्तुं प्रति वोचे देवयन्तम् । सुम्नैरिनु आ विवासे ॥८॥ मा वो घ्नन्तम् । यो युष्मान् । देवान् कामयमानो भवति तम्। मा। घ्नन्तम् । शपन्तं वा नाहम्। प्रतिहन्मि नच प्रतिशपामि । सुखाद्युद्दिश्य । युष्मान् । परिचरामि। एव । चतुरंचिद्ददमानाबिभीयादा निधातोः । न दुरुक्ताय स्पृहयेत् ॥६॥ प्रसङ्गादुरुक्तनिन्दा करोतिचतुरश्चिदिति। चतुरः। चिदक्षान् । धारयतः प्रतिकितवात् कितवो यथा। १९ २० SL ...साधयामः Sy. १. ० मः M. विचार्य शिक्षणीय इत्यर्थः Sy. २. राधयाः M. कथम्। राधयामः is १५. ० धुदिश्य M. धनैरेव Sy. omitted by P. संसाधयामहे Sk. | १६. एतदुक्तं भवति । एवमहमत्यन्तं युष्मद्३. ऋत्विजो मत्पुत्रादयो वा Sk. भक्तो येन युष्माकं स्वभूतं यष्टारमपि ४. स्तोमान् P. ५. महान्तम् Sk. घ्नन्तमप्याक्रोशन्तमपि प्रतिपत्त्या६. मित्रादीनां त्रयाणां...महद्...रूपम् । शासे परिचरामि वा Sk. अतस्तदनुरूपं...स्तोत्रं...केन प्रकारेण | १७. ० शिवदिति D. चतुरश्चिद् (अक्षान्) धारयत इति । रूपवन्तम् । अत्यन्तशोभनमित्यर्थः Sk. तद्यथा कितवाद् बिभीयादेवमेव दुरुक्ताद् ७. वरुणन्य M. ८. स्तुमहः P. बिभीयात् । न दुरुक्ताय स्पृहयेत् कदा६. युष्मानेवान् M. चित N. 3. 16. देवान्कामयमानं यजमानं यः शत्रुर्हन्ति, १८. • रश्विद० D. कपर्वकान् Sy. ...तावृशं शत्रु वो युष्मभ्यं मा प्रतिवोचे चिच्छब्द उपमायाम् ...यथा चतुरोऽक्षान् दुरुक्तकथनभीत्याऽहं न कथयामि Sy. वदमानाद् धारयतः कितवादानिधातो१०. त D. रानिधानात्तेषामक्षाणां प्रतिकितवो ११. मा वो युष्माकं स्थभूत ऽनन्तमपि। मा बिभेति तदयं पातयिष्यति येन मां शपन्तम्। शप आक्रोशे। आक्रो- जेष्यतीत्येवं युष्माकं वरुणादीनां शन्तम् Sk. १२. पा P. प्रसादेन मादृशः सर्वः स्तोता बिभीया१३. प्रतिह० P. प्रतिवोचामीत्याशासे Sk. वित्याशासे Sk. १४. प्रतिशपन्तामि M. PE. OAT M. P. adds *: after तथा यजमानं यः शत्रुः शपति, तमपि धारयतः। शपन्तं मा प्रतिवोचे भवद्भिरेव । २०. ० वान् P. D. M. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy