SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०६ I.41.6. ] [ १.३.२३.१. सुगः पन्था अनुक्षर आदित्यास ऋतं यते । नात्रावादो अस्ति वः ॥४॥ ___सुगः पन्थाः। शोभनगमनः । पन्थाः। आदित्याः । यज्ञम् । गच्छते। कण्टकवजितोऽस्तु । अस्मिन् । भवताम् । अवखादः। न। अस्ति । चरुपुरोडाशादिकं सर्वमेव भवतां भक्ष्यं न किञ्चित् त्याज्यमिति। यं यज्ञं नयथा नर आदित्या ऋजुना पृथा । प्र वः स धीतये नशत् ॥५॥ यं यज्ञम् । यं मनुष्यम। यज्ञम् । नयथ। नरः ! आदित्याः ! ऋजुना। पथा। प्रव्याप्नोतु । सः। भवताम् । कर्मणे। १० ११ स रत्न मर्यो वसु विश्व तोकमुत त्मना । अच्छ| गच्छत्यस्तृतः ॥६॥ स रत्नम्। यो भवतां कर्मण्युचुक्तः सः। रत्नम् । मर्त्यः । वासयितु । व्याप्तम् । पुत्रम् । च। आत्मव। अभिगच्छति । अहिंसितः। १. सुखं गम्यते येन स सुगः पन्थाः Sk. | ११. युष्मत्पानायोपभोगाय Sy. २. ० त्याय P. यजमानस्य प्रज्ञायै। युष्मत्प्रसादेन ३. षष्ठयर्थ एषा चतुर्थी। यज्ञं गच्छतः।। प्रज्ञाविवृध्यर्थमित्यर्थः Sk. एतज् ज्ञात्वाऽऽगच्छतेत्यर्थः Sk. १२. सरंयत्नं M. ४. कुण्डव P. १३. यो युष्मान् स्तौति यजते च Sk. ५. भवतोम् P. १४. यो मनुष्यान् देवान् कामयमानो भवति ६. अवाखादः M. तन्माघ्नन्तं शपन्तं भवतां कर्मण्योअवखाद इति खादिः सामर्थ्याद्धिसार्थः।। धुक्त P. यो मनुष्यान देवान् कामयमानो नचात्रास्मयज्ञे कश्चिद्धिसिता तिष्ठति | भवति तमाघ्नन्तं शपन्तं वा भवता युष्माकमागतानां सतामित्यर्थः । अथवाऽ- कर्मण्युद्युक्तः D. See RV. I.41.8. त्रेति प्रकृतत्वात् पन्थाः प्रतिनिर्दिश्यते। स तादृशो भवद्भिरनुगृहीतः Sy. ततोऽवखादो गर्त उच्यते। गर्तोऽप्यत्र १५. रमणीयम् Sk. पथि नास्ति युष्माकं यत्रागच्छन्तो यूयं १६. धनम् Sy; Sk. प्रस्खलिष्यथ। एतज् ज्ञात्वाऽगच्छते १७. सर्वम् Sy. बहु च Sk. त्यर्थः Sk. १८. अपत्यञ्च Sk. ७. नस्ति P. ८. आत्मसमीपं प्रापयथ। प्राप्त्यर्थो वा । १६. ० नव P. D. ____सामर्थ्यान्नयतिः। प्राप्नुथ Sk. स्वेन सदृशम् Sy. ६. मनुष्याकाराः Sk. २०. प्राप्नोति Sk. १०. प्रत्याप्नो• M. २१. शत्रुभिः Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy