________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०६
I.41.6. ]
[ १.३.२३.१. सुगः पन्था अनुक्षर आदित्यास ऋतं यते । नात्रावादो अस्ति वः ॥४॥ ___सुगः पन्थाः। शोभनगमनः । पन्थाः। आदित्याः । यज्ञम् । गच्छते। कण्टकवजितोऽस्तु । अस्मिन् । भवताम् । अवखादः। न। अस्ति । चरुपुरोडाशादिकं सर्वमेव भवतां भक्ष्यं न किञ्चित् त्याज्यमिति। यं यज्ञं नयथा नर आदित्या ऋजुना पृथा । प्र वः स धीतये नशत् ॥५॥
यं यज्ञम् । यं मनुष्यम। यज्ञम् । नयथ। नरः ! आदित्याः ! ऋजुना। पथा। प्रव्याप्नोतु । सः। भवताम् । कर्मणे।
१०
११
स रत्न मर्यो वसु विश्व तोकमुत त्मना । अच्छ| गच्छत्यस्तृतः ॥६॥
स रत्नम्। यो भवतां कर्मण्युचुक्तः सः। रत्नम् । मर्त्यः । वासयितु । व्याप्तम् । पुत्रम् । च। आत्मव। अभिगच्छति । अहिंसितः।
१. सुखं गम्यते येन स सुगः पन्थाः Sk. | ११. युष्मत्पानायोपभोगाय Sy. २. ० त्याय P.
यजमानस्य प्रज्ञायै। युष्मत्प्रसादेन ३. षष्ठयर्थ एषा चतुर्थी। यज्ञं गच्छतः।। प्रज्ञाविवृध्यर्थमित्यर्थः Sk.
एतज् ज्ञात्वाऽऽगच्छतेत्यर्थः Sk. १२. सरंयत्नं M. ४. कुण्डव P.
१३. यो युष्मान् स्तौति यजते च Sk. ५. भवतोम् P.
१४. यो मनुष्यान् देवान् कामयमानो भवति ६. अवाखादः M.
तन्माघ्नन्तं शपन्तं भवतां कर्मण्योअवखाद इति खादिः सामर्थ्याद्धिसार्थः।।
धुक्त P. यो मनुष्यान देवान् कामयमानो नचात्रास्मयज्ञे कश्चिद्धिसिता तिष्ठति |
भवति तमाघ्नन्तं शपन्तं वा भवता युष्माकमागतानां सतामित्यर्थः । अथवाऽ- कर्मण्युद्युक्तः D. See RV. I.41.8. त्रेति प्रकृतत्वात् पन्थाः प्रतिनिर्दिश्यते।
स तादृशो भवद्भिरनुगृहीतः Sy. ततोऽवखादो गर्त उच्यते। गर्तोऽप्यत्र
१५. रमणीयम् Sk. पथि नास्ति युष्माकं यत्रागच्छन्तो यूयं
१६. धनम् Sy; Sk. प्रस्खलिष्यथ। एतज् ज्ञात्वाऽगच्छते
१७. सर्वम् Sy. बहु च Sk. त्यर्थः Sk.
१८. अपत्यञ्च Sk. ७. नस्ति P. ८. आत्मसमीपं प्रापयथ। प्राप्त्यर्थो वा । १६. ० नव P. D. ____सामर्थ्यान्नयतिः। प्राप्नुथ Sk.
स्वेन सदृशम् Sy. ६. मनुष्याकाराः Sk.
२०. प्राप्नोति Sk. १०. प्रत्याप्नो• M.
२१. शत्रुभिः Sk.
For Private and Personal Use Only