________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.३.२२.३. ]
२०५
[ I.41.3.
महति । अल्पे वा सङ्ग्रामे। न। अस्ति । अभिगन्ता। नच। तारकः ।
I.4I.
यं रक्षन्ति प्रचेतसो वरुणो मित्रो अर्यमा । नू चित्स दभ्यते जनः॥१॥
यं रक्षन्ति । यम्। वरुणादयः । प्रचेतसः । रक्षन्ति । क्षिप्रम्। एव। सः। जनः शत्रून् । हिनस्ति हिंस्यत वा याचितृभिः। यं बाहुतैव पिप्रति पान्ति मत्य रिषः । अरिष्टः सर्व एधते ॥२॥
यं बाहुतेव। यम् । धनादीनां बहुतेव वरुणादयः । पूरयन्ति च । मर्त्यम् । शत्रोः सः । सर्वः । हिसितः। वर्धते।" वि दुर्गा वि द्विषः पुरो घ्नन्ति राजान एषाम् । नयन्ति दुरिता तिरः ॥३॥
वि दुर्गा । अमी वरुणादयो यान् परिरक्षन्ति । एषाम् । दुर्गाणि । शत्रून् । शत्रुपुराणि च । विघ्नन्ति । दुरितानि च । तिरः । नयन्ति।
१. वहति P.
७. जनं M. .. यचित्राभिः P. प्रभूतधननिमित्ते युद्धे Sy.
६. स्वकीयो बाहुवर्गोऽपेक्षितं धनमानीय २. प्रवर्तयिताऽन्यः कोऽपि नास्ति, स्वयमेव | यथा पूरयति तद्वत् Sy.
प्रवर्तत इत्यर्थः Sy. वर्तयिता Sk. बाहुभ्यामिव। ... यथा कश्चिद् ३. तरणस्योल्लङ्घनस्य कर्ताऽन्यः कोऽपि बाहुभ्यां पूरयेद् एवं त्वमन्नेन च धनेन च नास्ति Sy.
पूरयसीत्यर्थः Sk. १०. हिंसकात् Sy. हिंसयिता।... नैनं कश्चित् स्वस्मात् रक्षन्ति च मत्यं . . . हिंसितुः सकास्थानादपकालयति । नाप्यल्पे महति वा शात् Sk. ११. केनाप्यहिंसितः Sy.
सङ्गामे गृहीतायुधं हिनस्तीत्यर्थः Sk.. शत्रुभिरहिसितःSk. ४. V. Madhara ignores न। १२. सर्ववृद्धिभिः Sk.
Ms. D. puts the figure 118011 83. V. Mādhava ignores opfer here to indicate the end of | १४. दुर्गा M. the fortieth hymn. No १५. द्विषाम् ।... एषां द्विषां स्वभूताः पुर such number is given in P. | इति Sk. and M. .
१६. गन्तुं दुःशकानि शत्रुनगराणि Sy. ५. प्रवोचेतसः P. प्रवृद्धज्ञानाः Sk. | १७. विविधं...घ्नन्ति Sk. ६. नचिदित्ययं सामर्थ्यादत्र नशब्दस्यार्थे। १८. रितः M.
दभ्नातिर्वधकर्मा । न स हन्यते केनचिद् तिरः... इति प्राप्तस्य नामनी। जनो मनुष्यः Sk.
प्राप्तान्युत्पन्नानि सन्तीत्यर्थः Sk.
For Private and Personal Use Only