________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०४
[ १.३.२१.३.
I.40.8. ] सर्वाणि । धनानि । अश्नोतु।
को देवयन्तमश्नवजनं को वृक्तर्हि पम् । प्रन दाश्वान्पस्त्याभिरस्थितान्तर्वावत्क्षयं दधे ॥७॥
को देवयन्तम्। कः । यजमानम् । अश्नोतु । जनम् । को वा। छिन्नबहिषम् । प्रास्थित । यजमानः। विभिर्ऋत्विग्भिः। तेषां मध्ये ब्रह्मणस्पतिरागच्छन्। निवासम् । करोतीति पूर्वार्धस्योत्तरम्।
उप क्षत्रं पृञ्चीत हन्ति राजभिये चित्सुक्षितिं दधे । नास्य वर्ता न तरुता महाधने नार्मे अस्ति वृत्रिणः ।।८॥
उप क्षत्रम्। ब्रह्मणस्पतिर्धनं स्तोतॄणाम्। उपपञ्चति। भयम्। अपि। वरुणादिभिः सहागत्य । हन्ति तथा भये सति । शोभननिवासं गृहम् । प्रयच्छति ब्रह्मणस्पतेः । अस्य । आयुधवतः ।
१
.
१. सर्वापि वामा वननीया वाग् वो युष्मान् | ११. अन्तर्वावद् अन्तःस्थितबहुधनोपेतम् । यद्
...व्याप्नुयात्Sy.वननीयानि धनानिSk. वा अन्तःस्थितपुत्रपौत्रादिप्रयुक्तबहुविध२. अश्नातु P. D.
वागुपेतम् Sy. व्यत्ययेनायमुत्तमस्य स्थाने प्रथमपुरुषः। । १२. निवासस्थानं गृहम् Sy. अश्नुयाम प्राप्नुयाम Sk.
अन्तरत्यथं गतं लीनं प्रकाशं क्षयं दधे ३. V. Madhava ignores इत् धारयति। सर्वलोकप्रकाशं महान्तं ४. क इति सामर्थ्याच्छनोनिर्देशः। कः ? परिक्षयं न प्राप्नोतीत्यर्थः Sk.
शत्रुः Sk. ५. जनम् Sy. १३. इति is omitted by P. ब्रह्मणस्पतिप्रभृतीन् देवान् यष्टुमिच्छ- | १४. क्षत्रं बलं... स्वात्मनि Sy.
न्तम् Sk. ६. प्राप्नोति Sk. | १५. ०वृञ्चति M. आत्मना सम्पर्क नयत । ७. जनः M. यजमानम् Sy.
धनं च लभत इत्यर्थः Sk. मनुष्यं न कश्चिदपि व्याप्तुं शक्नोती. | १६. राजभिर्दीप्तब्रह्मणस्पतिप्रभृतिभिः। तृतीत्यर्थः Sk. ८. आस्तीर्णबहिष्कम्। यानिर्देशादनुगृहीता इति शेषः Sk. प्रवृत्तयागमेवेत्यर्थः Sk.
१७. शत्रून् । ... अथवा हन्तीति हनिरन्तर्णी६. प्रतिष्ठते। होमार्थमाहवनीयं प्रति तण्यर्थः। घातयति शत्रून् दीप्तब्रह्मणगच्छतीत्यर्थः Sk.
स्पतिप्रभृतिभिः Sk. १०. विभिः P. विटिभ : M. पस्त्याभि- | १८. भीतिहेतौ युद्धेऽपि .. सुष्ठु निवासस्थैर्य मनुष्यैर्ऋत्विग्भिः Sy.
धारयति न तु पलायते Sy. पस्त्याभिः। पस्त्यमिति गृहनाम। अत्रा- | १६. शोभनं निवसनं P. D. हुतयः पस्त्या उच्यन्ते। ... आहुतिभिः | २०. धारयति। भयकालेऽपि स्वस्थानान्न सम्बद्धाः। गृहीताहुतय इत्यर्थः Sk. । प्रच्यवत इत्यर्थः Sk.
For Private and Personal Use Only